SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ( ५०९ ) विशः] विराट् वृद्विराद । तै०१।४।४।९॥ विरोचनः प्रह्लादो ह वै कायाधवो विरोचन स्वं पुत्रमपन्यधत्त । नेदेनं देवा अहनन्निति । तै०१।५।९।१॥ ,, प्रह्लादो वै कायाधवः विरोचनं स्वं पुत्रमुदास्यत् । स प्रदरो ऽभवत् । तै० १।५।१०। ७॥ विलम्पसापर्णम् ( साम ) यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्ब सौपर्णम् । तां०१४।९। २०॥ विवधश्छन्नः (यजु० १५/५) अन्तरिक्षं वै विवधश्छन्दः । श० ८1५।२१५॥ विवर्तो ऽष्टाचत्वारिंशः ( यजु० १४ । २३) संवत्सरो वाव विवतॊ ऽष्टा चत्वारिशस्तस्य षडविशतिरर्धमासास्त्रयोदश मासाः सप्तऽर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते। श०८।४।१ । २५ ॥ विवलं छन्दः (यजु० १४ । ९) एकपदावै विवलं छन्दः । श० ८।२।। विवस्वान् असो वाऽ आदित्यो विवस्वानेष ह्यहोरात्रे विवस्ते तमेष वस्ते सर्वतो ह्येनेन परिवृतः। श०१० ।५।२।४॥ , विवस्वन्नादित्यैष ते सोमपीथः । श०४।३।५।१८ ॥ ,, (देवा आदित्याः) यं ( मार्तण्डं ) उ ह तद्विचक्रुः, स विवस्वानादित्यस्तस्येमाः प्रजाः । श०३।१ । ३।४॥ विवाहः तस्मादु समानादेव पुरुषादत्ता (=भर्ता) चाद्यः (भार्थ्या) च जायतेऽइदई हि चतुर्थे पुरुषे तृतीये सङ्गच्छामहऽ इति विदेवं दीव्यमाना जात्याऽआसते । श० १ । ८ । ३ । ६ ॥ , सा (सुकन्या) होवाच यस्मै मां पितादावाहं तं जीवन्त. हास्यामीति । श.४।१ । ५ ॥२॥ विशः यज्ञो वै विशो यज्ञ हि सर्वाणि भूतानि विष्टानि । श० ८ । ७ । । (यजु०३८ । १९) यज्ञो वै विद । श० १४ । ३ । १ ॥९॥ , विडुक्थानि । तां०१८ । ८ । ६॥ १२ ।।६।६॥ ., विद् शस्त्रम् । ष०१।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy