SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ 33 " " " " "" " " · ܕܝ एप (वायुः ) हि सर्वेषां भूतानामाशिष्ठः । श० ८ । ४ । १ ९ ॥ वायुर्वे तूर्णिया युर्देवेभ्यो हव्यं वहति । ए० २ । ३४ ॥ 19 वायुर्वै तूर्णिर्व युहीदं सर्वं सद्यस्तरति यादेदं किं । ऐ० २।३४ ॥ , वायुः सप्तिः । तै० १ । ३ । ६ । ५ ॥ 1 25 75 در "" "" " ( ४९७ ) वायुः ] यो वा अयं ( वायुः ) पवत एवं तनूनपाच्छाकरः सो ऽयं प्रजानामुपद्रष्टा प्रविष्टस्ताविमौ प्राणोदानौ । श० ३ | ४ | २|५ ॥ यो वाऽ अयं (वायुः) पवतऽ एवं तनूनप्ता शाकरः । श० 29. ३ । ४ । २ । ११ ॥ वायुर्वै ताक्ष्यैः । कौ० ३० ॥ ५ ॥ अयं वै ताक्ष्यों यो ऽयं (वायुः) पवते एवं स्वर्गस्थ लोकस्याभिवोढा । ऐ०४ | २० ॥ एष (ताः = वायुः) वै सहावांस्तता (ऋ० १० । १७८ । १ ) एष हीमाल्लोकान्तद्यस्तरति । ऐ० ४ । २० ॥ वायुवis आशुस्त्रिवृत्स एष त्रिषु लोकेषु वर्तते । श ० ८४॥ ६ ॥ ९ ॥ वायुर्वै देवानामाशुः सारसारितमः । तै० ३ | ८ | ७ १ १ ॥ वायुर्वे देवानामाशिष्ठः । श० १३ । १ । २ । ७ ॥ ( वायो !) त्वं वै नः (देव नाम् । आशिष्ठो डासे । श० ४ १ ३ | ३ || वायुर्वै चरन् । तै० ३ । ९ । ४ । १ ॥ अयं वै सरिरः (यजु०३८ । ७) यो ऽयं (वायुः) पवत एतस्माद्वै सरिरात् सर्वे देवाः सर्वाणि भूतानि सहेरते । श० १४ । २ । २।३॥ अयं समुद्रः (यजु० ३८ | ७) यो ऽयं (वायुः) पवतऽ एतस्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्रवन्ति । श० १४।२।२।२ ॥ य एवायं (वायुः) पवत एष एव स समुद्र एतं हि संद्रवन्तं सर्वाणि भूतान्यनुद्रवन्ति । जे० उ० १ । २५ ॥ ४ ॥ अयं वै साधुः (यजु० ३७ । १०) यो ऽयं ( वायुः ) पवत एप हम लोकान्सद्धो ऽनुपवते । श० १४ । १ । २ । २३ ॥ वायुरेव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४ । २७ । '५ ॥ अयं वै सविता (यजु० ३८ । ८) यो ऽयं (वायुः) पवते । श १४ । २ । २ । ९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy