SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ [पायुः ( ४९६ ) वायुः अयं वै पवित्रं ( यजु० १ । १२) यो ऽयं ( वायुः) पर्वते । श० १।१।३।२॥ १।७।१ । १२ ॥ , पवित्रं वै वायुः । तै०३।२।५।११ ।। " अयं वायुः पवमानः । श०२ । ५। १ । ५॥ , (वायुः) यत्पश्चाद्वाति । पवमान एव भूत्वा पश्चाद्वाति । तै० २।३।९। ६ ॥ ,, वायुह्येव प्रजापतिस्तदुक्तमृषिणा पवमानः प्रजापतिरिति। ऐ०४ । २६ ॥ , स यो ऽयं ( वायुः) पवते स एष एव प्रजापतिः । जै० उ०१। ३४।३॥ , स एष वायुः प्रजापतिरस्मिस्त्रैष्टुभे ऽन्तरिक्षे समन्तं पर्यनः। श०८।३।४।१५॥ , एतद्वै प्रजापतेः प्रत्यक्ष रूपं यद्वायुः । कौ० १९ । २॥ , अर्ध ह प्रजापतेर्वायुरर्ध प्रजापतिः । श० ६ । २ । २ । ११ ॥ ,, यो वै वायुःस इन्द्रो य इन्द्रः स वायुः। श०४।१।३।१९ ॥ ,, अयं वै वायुमित्रो ( यजु० ११ । ६४) यो ऽयं पवते । श०६। ५।४।१४॥ अयं वै यमो ( यजु० ३८ । ६ ) यो ऽयं (वायुः ) पवते । श० १४ । २।२।११॥ वायुर्वै यंता (३० ३ । १३ । ३) वायुना हीदं यतमन्तरिक्ष न समृच्छति । ऐ० २।४१ ॥ अयं वै वायुर्मातरिश्वा यो ऽयं पवते । श०६।४।३।४॥ ,, (वायुः) यदक्षिणतो वाति । मातरिश्वैव भूत्वा दक्षिणतो वाति । तै०२।३।९।५॥ , वायुर्वै जातवेदा वायुहीदं सर्व करोति यदिदं किंच । ऐ०२॥३४॥ , वायु, अग्नेः स्वो महिमा । कौ०३।३॥ ,, तेजो वै वायुः । तै०३।२।९।१॥ , भयं वै पूषा (यजु० ३८ । ३, १५) यो ऽयं (वायुः) पवतऽ एष हीद सर्व पुष्यति। श०१४।२।१।९१४।२।२।३२॥ , यो वाऽ अयं पवतऽ एष धुतानो मारुतः । श०३।६ । १ ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy