SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ [वायुः ( ४९८ ) बायुः (वायुः) यदुत्तरतो वाति । सवितैव भूत्वोत्तरतो वाति । तै० २।३।९। ७॥ ,, तस्मादुत्तरतः पश्चादयं भूयिष्ठं पवमानः (वायुः) पवते सवितप्रसूतो ह्येष एतत्पवते । ऐ० १ ॥ ७ ॥ वायुर्वै वसुरन्तरिक्षसत् (यजु० १२ । १४)। श०६।७।३।११॥ ,, अयमेव वत्लो यो ऽयं (वायुः)पवते ' श०१२ । ४।१।११॥ यो ऽयं वायुः पवतऽ ए सोमः । श० ७ । ३।१।१॥ ,, एष (वायुः) वै सोमस्योद्गीथा यत्पवते । तां०६।६।१८ ॥ ,, अयं वै वायुर्विश्वकर्मा (यजु० १३ । ५५ ॥ १५ । १६) यो ऽयं पवतऽ एष हीद सर्व करोति । श०८।१।१।७॥८।६।१।१७।। एष वै पृथग्वा वैश्वानरः (यद्वायुः)। श. १० । ६ । १ ७ ॥ ,, प्राणस्त्वाऽरष वैश्वानरस्य (यदायुः) । श०१०।६।१ । ७॥ ,, वायुर्वं मध्यमा विश्वज्योतिः (इष्टका)। श० ८।३।२।१॥ वायुर्वै विकर्णी (इष्टका)। श० ८ १७ । ३ । २.॥ तस्माद्वायुरेव साम । जै० उ०३।१ । १२ ॥ , अयमेव स्रवो यो ऽयं ( वायुः ) पवते । श. १।३।२५ ॥ , वायुर्वै स्तोता । तै० ३१९।४।४॥ श०१३।२।६।२॥ , वायुरेव हिङ्कारः। जै० उ०१।३६ । ९ ॥ १ ॥ ५८॥९॥ , वायुरेकपात्तस्याकाशं पादः । गो० पू०२।८॥ " वायुर्धारया । जै० उ० ३।४।२॥ ., वायुरापश्चन्द्रमा इत्येते भृगवः । गो० पू०२ । । (९) ॥ .. यस्स प्राणो वायुस्सः । जै० उ० १ । २९ ॥१॥ , प्राणा उघा वायुः । श० ८।४।१।॥ ,, वायुर्वं प्राणः । कौ० ८॥ ४ ॥ जै० उ० ४ । २२ ॥ ११ ॥ , वायुर्हि प्राणः । ऐ०२।२६॥३२॥ ., प्राणो हि वायुः। तां०४।६।८॥ ,, प्रागो वै वायुः । कौ० ५।८॥ १३ ॥ ५॥ ३० ॥ ५॥ श०४॥ ४।१।१५॥६।२।२।६॥ गो० उ०१॥ २६॥ , यः स प्राणोऽयमेव स वायुयों ऽयं पवते। श० १०॥३ ॥७॥ , प्राणो वै वायव्या (ऋक्) । कौ०१६ । ३, ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy