SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ( ४९५ ) वायुः ] नामदेव्यम् इदं वा वामदेव्यं यजमानलो को ऽमृतलोकः स्वर्गो लोकः । ऐ० ३ | ४६ ॥ उपहृतं वामदेव्य सहान्तरिक्षेण । श० १ । ८ । १ । १६ ॥ अन्तरिक्षं वै वामदेव्यम् । तै० १ । १ । ८ । २ ॥ २ । १ । ५ । ७ ॥ तां० १५ । १२ । ५ ।। वामनः वामनो ह विष्णुरास । श० १ । २ । ५।५ ॥ स हि वैष्णवो यद्वामनः 31 " 39 "" " ,, 13 वामभृत् इयं ( पृथिवी ) वामभृत् । श० ७ । ४ । २ । ३५ ॥ वाग्वामभृत् ' श० ७ । ४ । २ । ३५ ॥ 59 वामम् प्राणा वै वामम् । श० ७ । ४ । २ । ३५ ॥ वामं हि पशवः । ऐ० ५ ॥ ६ ॥ 19 वाम् ( साम ) ( वानं ) सामार्षेयेण प्रशस्तं यं वै गां यमश्वं यं पुरुषं प्रशंसन्ति वाम इति तं प्रशंसन्ति । तां० १३ । ३ । १९ ॥ वायुः अयं वै वायुर्यो ऽयं पवते । श० २ । ६ । ३ । ७ ॥ अयं वै वायुर्यो ऽयं पवतs एष वा इद सर्वे विविनक्ति यदिदं किञ्च विविच्यते । श० १ । १ । ४ । २२ ॥ वातो (यजु० १५ | ६२ ) हि वायुः । श० ८ । ७ । ३ । १२ ॥ वायुर्वात होमाः । श० ९ । ४ । २ । १ ॥ वायुर्वा उशन् | तां० ७ | ५ | १९ ।। वायुरनुवत्सरः । तां० १७ । १३ । १७ ॥ तै० १ । ४ । १० । १ ॥ वायुर्वै निकाय छन्दः (यजु० १५ । ५) । श० ८ । ५ । २ । ५ ॥ अयं वाऽ अवस्युरशिमिदो यो ऽयं (वायुः ) पवते । श० १४ । 39 ." 99 35 33 "" "3 ५. ( गौः ) । श० ५ | २ | ५ | ४ ॥ वैष्णवो वामनः ( पशुः ) । श० १३ । २ । २ । १॥ वैष्णवं वामनं (पशुम् ) आलभन्ते । तै० १ । २ । ५ । १ ॥ २।२।५ ॥ वायुर्वै देवः । जै० उ०३ | ४ । ८ ॥ 1 अयं वै ब्रह्म यो ऽयं ( वायुः ) पवते । ऐ० ८ | २८ ॥ अयं वै बृहस्पतिः (यजु० ३८ । ८ ) यो ऽयं ( वायुः ) पवते । श० १४ । २ । २ । १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy