SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ [वामदेव्यम् ( ४९४ ) वास्सप्रम् स हैष दाक्षायणहस्तः । यद्वात्सप्रं तस्माद्यं जातं कामयेत सर्वमायुरियादिलि वात्सप्रणैनमभिमृशेत्तदस्मै जाताया युष्यं करोति । श०६।७।४।२॥ , प्रतितिष्ठति वात्सप्रेण तुष्टुवानः । तां० १२ । ११ । २४ ॥ " प्रतिष्ठा वै वात्सपम् । श०६ । ७ । ४ । १५ ॥ , देवमवसानं यद्वात्सप्रम् । श०६।८।१ । ३ ॥ वात्सम् (साम) वात्सेन (साम्रा) वत्सो (अग्निं) व्यत् (="प्राविशत्" इति सायणः) मैधातिथेन मेधातिथिस्तस्य (वत्सस्य) न लोम च नौषत्तद्वाव स तहकामयत, कामसनि साम वात्सं, काममेवैतेनावरुन्धे । तां०१४।६।६॥ वामः यं वै गां यमश्वं यं पुरुषं प्रशसन्ति वाम हात तं प्रश. सन्ति । तां० १३ । ३ । १६ ॥ वामदेव्यम् (कया नश्चिन आ भवत्-ऋ० ४ । ३१ । १-३ ॥) तो (मित्रा. वरुणौ। अबृतां वाम मा इदं देवेष्वाजनीति तस्माद्वामदेव्यम् (साम) । तां० ७ । ८।१॥ पिता वै वामदेव्यं पुत्राः पृष्ठानि । तां० ७।९।१॥ वामदेव्यं वै साना सत् । तां०४।८।१०॥ सत् ( = उत्कृष्टमिति सायणः) वै वामदेव्य सानाम् । तां०१५॥ १२ ॥२॥ वामदेव्यमात्मा (महाव्रतस्य)। तां० १६ । ११ । ११ ॥ शान्तिर्वै वामदेव्यम् । तै०१।१।८।२॥ शान्तिर्वै भेषजं वामदेव्यम् । कौ० २७॥ २ ॥ २९ । ३,४ ॥ सर्वदेवत्यं वै वामदेव्यम् । तां०७८ ॥२॥ प्राजापत्यं वै वामदेव्यम् । तां०४॥ ८॥ १५ ॥ ११ । ४।८॥ प्रजापतिर्वै वामदेव्यम् । श० १३।३।३।४॥ प्रजननं वै वामदेव्यम् । श०५।१।३ । १२॥ वामदेव्यं मैत्रावरुणसाम भवति । श० १३ । ३।३।४॥ प्राणो वै वामदेव्यम् । श०९।१।२। ३८॥ पशवो वै वामदेव्यम् । तां० ४।८।१५॥ ७।९।९॥ ११।४।८॥१४।९।२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy