SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ वात्सप्रम् ] वाजी पशवो वै वाजिनः । गो० उ०१ । २० ॥ , ऋतवो वै वाजिनः । कौ० ५।२॥ श०२।४।४।२२॥ गो० उ०१॥२०॥ ,, छन्दासि वै वाजिनः । गो० उ० १ ॥ २० ॥ तै० १ । ६।३।९॥ " उक्थ्या वाजिनः । गो० उ० १ ॥ २२ ॥ वाजी देवजूतः (ऋ० १० । १७८ । १) एष (तार्क्ष्यः वायुः) वै वाजी देवजूतः। ऐ०४।१०॥ वाण: (-महावीणा) (वाणः) शततन्त्रीको भवति । तां० ५। ६ । १३॥ ,, अन्तो वै वाणः (वाद्यानाम्)। तां० ५। ६ । १२ ॥ १४ । ७।८॥ वातः (यजु० १५ । ६२) वातो हि वायुः । श० ८ । ७।३।१२ ॥ ,, यो वै प्राणः स वातः । श० ५।२।४।९॥ ., प्राणो वै वातः। श. १।१।२।१४॥ ,, (-विश्वव्यचा:-यजु. १८ । ४१) एष (वातः) हीद सर्व व्यचः करोति । श०९।४।१ । १० ॥ . न वै वातात् किञ्चनाशीयो ऽस्ति न मनसः किश्चनाशीयो ऽस्ति तस्मादाह वातो वा मनो वेति । श० ५। १ । ४१८॥ ,, वातो वै यज्ञः । श०३।।३।२६॥ ,, युक्तो वातोन्तरिक्षेण ते सह । तां०१।२।१।। , वाग्वातस्य पत्नी। गो० उ०२१९॥ ,, तस्मादेषोऽर्वाचीनमेव वातः पवते। श०८।७।३।९॥ वातहोमाः वायुर्वातहोमाः । श०९।४।२।१॥ ., प्राण। वै वातहोमाः । श०९।४।२।१०॥ वातापिः इन्द्र उ वै वातापिःस हि वातमाप्ता शरीराण्यहन्प्रतिप्रैति । को०२७॥४॥ वारसमम् (साम) वत्सनी लन्दनः श्रद्धानाविन्दत स तपो ऽतप्यत स एतद्वात्सप्रमपश्यत्स श्रद्धामविन्दन श्रद्धां विन्दामहा इति वै सत्रमासते विन्दते श्रद्धाम् । तां० १२ । ११ । २५ ॥ , यवेव वत्सं स्पृशति तस्माद्वात्सप्रम् सूक्तम् । कौ०२।४॥ , रात्रिर्वात्सप्रम् । श०६।७।४।१२॥ अहोरात्र वात्सप्रम् । श०६।७।४।१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy