________________
[रोहिणी
( ४३० ) रोचनः ( यजु० ११ ॥ ४९) रोचनो ह नामैष लोको यौष (सूर्यः)
एतत्तपति । श०७।१।१।२४॥ , (यजु० २३॥ ५ ॥) नक्षत्राणि वै रोचना दिवि । ०३।
रोदसी बदरोदक्षत् (प्रजापतिः) तदनयोः (धावापृथिव्योः ) रोद
स्त्व म् । तै० २।२।९।४॥ , (यजु० ११ । ४३ ॥१२ । १०७ ॥) इमे वैद्यावापृथिवी रोदसी।
श०६।४।४।२॥६।७।३।२॥ ७।३।१।३०॥ , इमे (द्यावापृथिव्यौ)हवाव रोदसी। जै० उ०१।१२।४॥ , यावापृथिवी वैरोदसी। ऐ०२।४१॥ रोहः ( यजु०१३ । ५१ ) स्वर्गोवै लोको रोहः । श०७।५।२।३६॥ रोहिणी (नक्षत्रम् ) सा (विराट् ) तत ऊर्धारोहत्। सा रोहिण्य.
भवत् । तद्रोहिण्यै रोहिणित्वम् । तै०१।१।१०। ६॥ विराट् सृष्टा प्रजापतेः। ऊर्ध्वारोहद्रोहिणी। योनिरः
प्रतिष्ठितिः । तै०१।२।२ । २७ ॥ . यमु हैव तत्पशवो मनुष्येषु काममरोहस्तमु हैव पशुषु
काम रोहति य एवं विद्वानोहिण्यां (अग्नी) आधते। श०२।१।२।७॥ प्रजापती रोहिण्यामग्निमजत तं देवा रोहिण्यामावत ततो बै ते सर्वानोहानरोहन तद्रोहिण्यै रोहिणित्वम् । तै. १।१।२।२॥ ता अस्य (प्रजापतेः) प्रजाः सृष्टा एकरूपा उपस्तम्धास्तस्थू रोहिण्य इवैव त, रोहिण्यै रोहिणीस्वम् । श०२।१।
या (प्रजापतेर्दुहिता) रोहित् (रक्तवर्णा मृगी) सा रोहिणी ( अभूत् ) । ऐ०३ । ३३॥ प्रजापते रोहिणी । तै० १।५।१।१॥ रोहिणी देव्युदगात् पुरस्तात्..."प्रजापति हविषा
वर्द्धयन्ती । तै०३।१।१।२॥ , इन्द्रस्व रोहिणी (ज्येष्ठानक्षत्रमिति सायणः) । तै०१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org