SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ( ४६१ ) लक्ष्मी ] रोहिणी आत्मा वै प्रजा पशवो रोहिणी । श० ११ । १ । १ । ७ ॥ यद् ब्राह्मणः (=ब्राह्मणनक्षत्रम् ) एव रोहिणी । तस्मादेव । तै० २ । ७।६।४ ॥ 39 रोहितकुलीयम् (साम) पतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूल आजिमजयत् । तां० १४ । ३ । १२ ॥ विश्वामित्रो भरतानां मनस्वत्यायात् सौदन्तिभिर्नाम जनतयांशं प्रास्यतेमाम्मां यूयं वस्निकाञ्जयायेमानि मह्यं यूयं पूरयाय यदीमाविद रोहितावश्मचितं कूलमुद्वद्दात इति स एते सामनी अपश्यत्ताभ्यां युक्त्वा प्रासेधत्स उदजयत् । तां० १४ | ३ | १३ ॥ रोहितकुलीयं भवत्याजिजित्यायै । तां० १४ । ३ । ११ ॥ 1 रोहितम् ( छन्दः ) रोहितं वै नामैतच्छन्दो यत्पारुच्छेपमेतेन वा इन्द्रः सप्त स्वर्गलोकानरोहत् । ऐ० ५ । १० ॥ रौरवम् (साम) ते ( असुराः) प्रत्युष्यमाणा अरवन्त यद्रवन्त तस्माद्रौरवम् । तां० ७ । ५ । ११ ॥ 99 " " 38 रोहिणी (पुरोडाशौ ) अग्निश्च ह वा आदित्यश्च रौहिणावेतास्याथ हि देवताभ्यां यजमानाः स्वर्ग लोक रोहन्ति । श० १४ । " " अग्निर्वै वरस्तस्यैतद्रौरवम् । तां० ७ । ४ । १० ॥ पशवो वै रौरवम् । तांं ७ । ५ । ८ ॥ २।११२ ॥ अहोरात्रे वै रोहिणी | श० १४ । २ । १ । ३ ॥ इमौ वै लोकौ ( द्यावापृथिव्यौ ) रोहिणी । रा० १४ । २ । १।४ ॥ चक्षुषी वै रोहिणौ । श० १४ । २ । १ । ५ ॥ ( ल ) लक्षणम् यद्वै नास्ति तदलक्षणम् । श० ७ । २ । १।७॥ लक्ष्मीः तस्माद्यस्य मुखे लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षते । ३०८ । ४ । ४ । ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy