SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ रेभी] रेतः उभयतः परिगृहीतं वै रेतः प्रजायते । श०२।३।१।३३॥ रेतासिची (इटके) पृष्ठयो वै रेतःसिची। श० ७।५।१ । १३ ॥ ८।६।२।७॥ आण्डौ वै रेतासिचौ, यस्य ह्याण्डौ भवतः स एव रेतः सिञ्चति । श०७।४।२ । २४ ॥ रेवती ( नक्षत्रम् ) रेवत्यामरवन्त । तै०१।५ । २॥९॥ , पूणो रेवती। गावः परस्ताद्वत्सा अवस्तात् । ते.१।। , पूषा रेवत्यन्वेति पन्थाम् । ते०३।१।२।९॥ रेवत्यः ( रैवतं साम) स (प्रजापतिः) रेवतीरस्जत तद्रवां घोषो ऽन्धखज्यत (रेवतीनः सधमादे [ ऋ० १।३०।१३] इत्यस्यां गीयमानं रैवतं साम-इति ऐ०४।१३ भाप्ये सायणः)। तां०७॥ ८॥१३॥ ज्योती रेवती सानाम् । तां० १३।७।२॥ , यद् यहचद्रवतम् । ऐ०४ । १३ ॥ ., गायत्री कै रेवती। तां०१६।५ । १९ ॥ या हिकाच गायत्री सा रेवती। तां० १६ । ५। २७॥ , रेवत्यो मातरः। तां० १३ । । । १७॥ , रेवतीनारसो यद्वारवन्तीयम् । तां० १३ । १० ।५॥ " (या. १।२१) रेवत्य आपः । श०१।२।२।२॥ आपो वै रेवतीः । ०३।२।८।२॥ आपो वै रेवात्यः। तां०७।९।२० ॥१३।९।१६॥ अपां वा एष रसो यद्रवत्यः । तां० १३ । १०॥५॥ " (यजु०६॥ ८॥) रेवन्तो हि पशवस्तस्मादाह रेवती रमभ्व. मिति । श०१।७।३।१३॥ पशवो वै रेवत्यः । तां० १३ । ७।३।१३।९।२५ ॥ पशवो वै रैवत्यः । तां० १३ । १० । ११ ॥ , वाग्वै रेवती । श०३।८।१।१२॥ , रेवत्यः सर्वाः देवताः। ऐ०२।१६ ॥ रैमी (ऋक् ) रेभन्तो वै देवाश्चर्षयश्च स्वर्ग लोकमायन् । गो० ३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy