SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ रुद्रा मा अनिर्वै स देवस्तस्यैतानि नामानि, शर्व इति यथा प्राच्या आच सते भव इति यथा वाहीकाः पशूनां पती रुद्रो ऽनिरिति । श. १।७।३॥८॥ , अथोऽभारण्येवेव पशुषु रुद्रस्य हेतिं दधाति (हेतिम् रुद्रस्य आयुधम् ॥ रुद्रः अग्निः ॥ अमरकोषे १ । १ । ६०-हेतिः अने. th: || Monier-Williams' Sanscrit-English Diotion. 'ary-हेति:-agni's weapon, flame eto., etc.)। श० १२ । ७।३। २०॥ ,, अथ यत्रैतत्प्रथम समियो भवति । धूप्यतऽ इव तर्हि हैष (अ. निः) भवति रुद्रः। श०२।३।२।९॥ , रुद्र पशूनां पते । तै०३।११।४।२॥ " रुद्रः ( एवैनं राजानं ) पशूनां ( सुवते)। तै०१।७।४।१॥ , रुद्रहि नाति पशवः। श०३।२।४।२०॥ , रौद्रा वै पशवः । श०६।३।२।७॥ , रौद्री वै गौः । तै० २।२।५।२॥ " यद्गौस्तेन रौद्री । श०५।२।४।१३। । यद्रश्चन्द्रमास्तेन । कौ० ६ ॥ ७॥ , यझेन वै देवाः। दिवमुपोदकामनथ यो ऽयं देवः (रुद्रः) पशना. भीष्टे स इहाहीयत तस्माद्वास्तव्य इत्याहुस्तिो हि तदहीयत । श०१।७।३।१॥ " वास्तव्यो वाऽ एष देवः (रुद्रः) । श० ५। २।४। १३ ॥ ५। ३। ३।७॥ , य उ एव मृगव्याधः (=3Dog-ster ) स (रुद्रः) उ एव स (मृगव्याध एकादशरुद्रेवन्यतमः-नीलकण्ठीयटीकायुते महा. भारते, आदिपर्वणि, अभ्याये ६६, श्लो० २-३)। ऐ० ३॥ ३३॥ , रुद्रो वै विष्टकृत् । कौ० ३।४, ६ ॥ ॥ रुद्रः खिष्टकृत् । श० १३ । ३ । ४, ३॥ , रुद्रियः (=हद्रदेवत्यः) विष्टकृत् (यागः) । श०१।७।३।२१ ॥ , रुद्रो वै ज्येष्ठश्च श्रेष्ठश्च देवानाम् । कौ० २५ । १३॥ . घोरो वै रुदः । कौ० १६ ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy