SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ [ रुद्रः ( ४५२ ) रुक् अमृतं वै रुक् । श० ७ । ४ । २ । २१ ॥ ( यजु० १३ | ३९ ) प्राणो वै रुक् प्राणेन हि रोचते । श० ७ । 33 39 रुक्मः असौ वाs आदित्य एष रुक्म एष हीमाः सर्वाः प्रजा अतिरोचते रोचो ह वै त रुक्म इत्याचक्षते परोऽक्षम् । श० ७ । ४ । १ । १० ॥ आदित्यस्य (रूपं ) रुक्मः । तै० ३ । ९ । २० ॥ २ ॥ असौ वrs आदित्य एष रुक्मः । श० ६.७११।३॥ तस्य ( अश्वस्य श्वेतस्य) रुषमः पुरस्ताद्भवति । तदेतस्य रूपं क्रियते य एष ( आदित्यः ) तपति । श० ३ । ५ । १ । २० ॥ 95 33 19 91 99 99 >> 93 ५ । २ । १२ ॥ चक्षुर्वै रुक् । श० ६ | ३ | ३ | ११ ॥ "" सत्यं द्वैतद्यद्रुक्मः । श० ६ । ७ । १ । १–२॥ रुजा ( इषुः ) अथ यया विद्धः शयित्वा जीवाते वा म्रियते वा सा सैषा रुजा नाम । श० ५। ३ । ५ । २९ ॥ द्वितीया तदिदमन्तरिक्ष रुद्रः यदरोदीत्तस्माद्रुद्रः । श० ६ । १ । ३ । १० ॥ अग्निर्वै रुद्रः । श०५ | ३ | १ : १० ॥ ६ ॥ १ । ३ । १० ॥ • तद्यत्तत्सत्यम् । असौ स आदित्यः । प्रजातिस्तेजो वीर्य रुक्मः । श० ६ । ७।१।९॥ रुक्मो वै समुद्रः (यजु० १३ । १६ ) । श० ७ । ४ । २ । ५ ॥ ...... "" ( त्वमग्ने रुद्रः. ऋ० २ । १ । ६ ॥ ) ... रुद्रो ऽग्निः । तां० १२ । ४ । २४ ॥ 1 यो वै रुद्रः सो ऽग्निः । श० ५ | २ । ४ । १३ ॥ 99 ,, एष रुद्रः । यदग्निः । तै० १ । १ । ५ । ८-९ ।। १ । १ । ६ ॥६॥ १ । १ । ८ । ४ ॥ १ । ४ । ३ । ६ ॥ ***** Jain Education International तान्यान्यष्टौ (रुद्रः सर्वः = शर्वः, पशुपतिः, उग्रः, अशनि:, भवः, मद्दान्देवः, ईशानः ) अग्निरूपाणि कुमारो नवमः (रुद्र:शिवः = अष्टमूर्त्तिः - अमरकोषे १ । १ । ३६ ॥ कुमारः =स्कन्दः = रुद्रपुत्रो ऽग्निपुत्रश्च - अमरकोषे १ । १ । ४२-४३ ॥ महाभारते, वनपर्वणि २२५ । १५-१९ ) । श० ६ । १ । ३ । १८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy