SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ [ रुद्रः ( ४५४ ) रुद्रः रुद्रोह वा एष देवानाम शान्तः सश्चितो भवति तमेवैतच्छमयाते । कौ ० " ( रुद्रस्य ) यो एवेत्रिकाण्डा सो एवेषुत्रिकाण्डा ( त्रिशूलीशिवः = रुद्रः - इति वाचस्पत्यकोषे ) । पे० ३ । ३३ ॥ " शूलपाणये ( रुद्राय ) स्वाहा । ष० ५ । ११ ॥ " 99 99 " 99 १० १९ ॥ ४ ॥ ,, ( शतरुद्रियहोमे ) अर्कपत्रेण जुहोति । श० ६ । १ । १ । ४,९ ॥ " " एतस्य वै देवस्य ( रुद्रस्य ) आशयादर्कः समभवत्स्वेनैवैनम् ( रुद्रम् ) एतद्भागेन स्वेन रसेन प्रीणाति ( यजमानः ) । श० ९।१।१।९॥ " ( शतरुद्रियहोमे ) गवेधुकासक्तुभिर्जुहोति । यत्र वै सा देवता ( = रुद्रः ) विनस्ताशयसतो गवेधुकाः समभवन्त्स्वेनैवैनम् ( रुद्रम् ) एतद्भागेन स्वेन रसेन प्रीणाति ( यजमानः ) । २० ९ । १ । १ ॥ ८ ॥ रौद्रो गावेधुकश्चरुः । श० ५ । २ । ४ । ११, १३ ॥ स ( रुद्रः ) पतथं रुद्रायाऽऽद्रयै प्रेयङ्गवं चरुं पयसि निरवपत् । ततो वै स पशुमानभवत् । तै० ३ । १ । ४॥४॥ प्रजापतिर्वै रुद्रं यज्ञान्निरभजत् ("देवा वै यशामुद्रमन्तरायन्"इति तैतिरीयसंहितायाम् २ | ६ | ८ | ३ || 'दक्षः (प्रजापतिः) उवाच - सव्र्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः । न मन्त्रा भार्यया सार्द्धं शङ्करस्येति नेज्यते " इति कूर्मपुराणे पूर्वभागे, अध्याये १५, श्लो० ८ ॥ ) । गो० उ० १ । २ ॥ अम्बिका ह वै नामास्य ( रुद्रस्य ) स्वसा । श० २ । ६ । २ । ९ ॥ १ । ६ । १० । 29 शरद्वा अस्य ( रुद्रस्य ) अम्बिका स्वसा । तै० ४ ॥ (परिशिष्टभागे " अम्बिका" शब्दमपि पश्यत ) आखुस्ते ( रुद्रस्य ) पशुः ( आखुयानः = गणेशः = रुद्र पुत्र : - वैजयन्ती कोषे, स्वर्गकाण्डे आदिदेवाध्याये, लो० ५४ ॥ ) | श० २। ६ । २ । १० ॥ तै० १ । ६ । १० । २ ॥ उच्छेषणभागों वै रुद्रः । तै० १ । ७ । ८ । ५॥ "" ( रुद्रः ) तं ( प्रजापतिम् ) अभ्यायत्याविध्यत् । ऐ० ३ | ३३ ॥ " त ( प्रजापतिम् ) रुद्रो ऽभ्यायस्य विव्याध । श० १ । ७ । ३ ३ ॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy