SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ [ योषा ( ४३८ ) यूपः (चतु विभक्तस्य वज्रस्थ ) यूपस्तृतीयं (तृतीयोऽशः) वा यावद्वा । श०१।२।४।१॥ ,, एष वै यजमानो यचूपः । तै०१।३।७।३॥ ,, यजमानो वै यूपः । ऐ०२ । ३ ॥ श०१३।२।६।९॥ .. यजमानदेवत्यो वै यूपः। तै०३।९।५।२॥ , यजमानो वाऽ एष निदानेन यद्यूपः । श०३ । ७।१ । ११ ॥ योगः यद्योक्तम् । स योगः । तै० ३।३।३।३॥ योगक्षेमः यद्योक्तुं स योगः । यदास्ते स क्षेमः । योगक्षेमस्य क्लुप्त्यै । तै०३।३।३।३॥ योनिः योनिरुलूखलम्.........शिश्नं मुसलम् । श०७।।। १ । ३८॥ , योनिर्वाऽ उखा । श०७।५।२।२॥ ., योनिर्वाऽ उत्तरवेदिः । श०७।३।१।२८ ।। ,, योनिर्वै गार्हपत्या चितिः। श०७।१।१।८॥ ८ ॥ ६॥ ३८॥ ,.. योनिरेव वरुणः । श० १२ । ९।१ । १७॥ , योनि पुष्करपर्णम् । श०६।४।१।७॥ , योनिर्मुजाः । श०६।६।२।१५ ॥ , परिमण्डला हि योनिः । श०७।१।१ । ३७ ॥ .. अन्धमिव वै तमो योनिः । जै० उ०३।९।२॥ ,, मासेन वाऽ उदरं च योनिश्च सहिते । श० ८।६। २॥१४॥ योनिश्चतुर्विशः ( यजु० १४ । २३ ) संवत्सरो वाव योनिश्चतुर्विछ. शस्तस्य चतुर्विशतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि सर्वेषां भूतानां योनिः । श० ८। ४।१।१८॥ योषा योषा वाऽ इयं वाग्यदेनं न युवति । श०३।२।१।२२॥ ,, योषा हि वाक् । श० १ । ४।४।४॥ ,, वागिति स्त्री (=योषा)। जै० उ०४।२२ ॥ ११ ॥ , योषा वै वेदिः । श०१।३।३१८॥ , योषा वै वोदर्वृषाग्निः । श०१।२।५ । १५ ॥ योषा पाऽ अग्निः । श०१४।९।१।१६ ॥ " योषा हिसक! श०१।४।४।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy