SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ( ४३९ ) यौधाजयम् ] पोषा योषा वै सम्वृषा नवः । श० १ । ३।१।९॥ .. योषा वै पत्नी । ।०१।३ । १ । १८ ॥ , न वै योषा कंचन हिनस्ति । श०६।३।१ । ३९॥ " तस्मात्पुमान्दक्षिणतो योषामुपशेते । जै० उ०१।३।३॥ , दक्षिणतो वै वृषा योषामुपशेते । श०६।३।१।३०॥ ७।५।१।६॥ , अरनिमात्राद्धि वृषा योषामुपशेते । श०६।३।१ । ३० ॥ , पश्चाद्वै परीत्य वृषा योषामधिद्रवति तस्या रेतः सिञ्चति । श०१।४।४।२३॥ रक्षासि योषितमनुसचन्ते तदुत रक्षास्येव रत आद. धति । श० ३ । २।१॥ ४०॥ , तस्माद्यदा योषा रेतो धत्ते ऽथ पयो धत्ते। श०७।११।४४॥ , पुरन्धिर्योषा (यजु० २२ । २२) इति । योषित्येव रूपं दधाति तस्मादूपिणी युवतिः प्रिया भावुका।श० १३ । १।९।६॥ " पुरन्धिर्योत्याह । योषित्येव रूपं दधाति । तस्मात्री युवतिः प्रिया भावुका । तै ३॥ ८॥ १३ ॥ २ ॥ एवंमिव हि योषां प्रशसन्ति पृथुश्रोणिर्विमृष्टान्तरार्थसा मध्ये संप्रात्येति । श० १ । २।५ । १६ ॥ पश्चादरीयसी पृथुश्रोणिरित वै योषां प्रशंसन्ति । श० ३। ५।१ । ११ ॥ " योषा वै सिनीवाली (वजु० ११.५६) एतदु वै योषायै समृद्ध रूपं यत् सुकपही सुकुरीरा स्वौपशा । श०६ ।। ११०॥ " ('जाया, 'पत्नी,' 'स्त्री' इत्येतानपि शब्दान् पश्यत)। पौकाश्चम् (साम) युक्ताश्वो वा आङ्गिरसः शिशु जातौ विपर्यहर तस्मान्मन्त्रोपाक्रामत्स तपो ऽतप्यत स एतद्योक्ताश्वमप. श्य मन्त्र उपावर्तत तद्वाव स ताकामयत कामसनि साम योक्ताश्वं काममेवैतेनावरुन्धे । तां० ११ । ८।८॥ धाजयम् ( साम) युधा मर्या अजैष्मेति तस्माद्यौधाजयम् । तांक ७।५।१५॥ इन्द्रो वै युधाजित्तस्यैतद्यौधाजयम् । तां. ७ । ।१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy