SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ( ४३७ ) युद्धम् नाराजकस्य युद्धमस्ति । तै० १ । ५ । ९ । १ ॥ युद्धं वै राजन्यस्य । तै० ३ । ९ । १४ । ४ ॥ 1 " 99 युद्धं वै राजन्यस्य वीर्यम् । श० १३ । १ । ५।६॥ युधाजित इन्द्रो वै युधाजित् । त० ७ । ५ । १४ ॥ युवा सुवासाः ( ऋ० ३ । ८ । यून साम वै यूनर्व्वा । यूपः (देवाः) तं वै ( यज्ञं) यूपेनैवायोपयंस्तद्यूपस्य यूपत्वम् । ४ ) प्राणो वै युवा सुवासाः । ऐ०२|२॥ ० ६ । ४ । ८ ॥ ऐ० २ । १ ॥ " (देवा) यदनेन ( यूपेन यज्ञं ) अयोपयंस्तस्मातृपो नाम । श० १ । ६ । २ । १ । ३ । १ । ४ । ३ । ३ । २ । २ । २॥ " तस्माद्यूप एव पशुमालभन्ते नर्ते यूपात्कदाचन । श० ३ | ७ । ३ ।२ ॥ परावे वै यूपमुच्छ्रयन्ति । श० ३ । ७ । २ । ४ ॥ गर्तवान्यूपोऽतीक्ष्णाग्रो भवति । श० ५ । २ । १ । ७ ॥ अष्टाश्रिर्यूपो भवति । श० ५ । २ । १ । ५ ॥ सप्तदशारनिर्यूपो भवति । तै० १ । ३ । ७ । २ ॥ खादिरो यूपो भवति । श० ३ । ६ । १ । १२ ॥ "" " स्तुप एवास्य ( यज्ञस्य ) यूपः । श० ३ | ४ | ३ | ४ ॥ 31 31 "" 33 " यूप स्थाणुः । श० ३ | ६ | २ | ५ ॥ खलेवाली यूपो भवत्येतया हि त रसमुत्कृषन्ति । तां० १६ । १३॥ ८ ॥ " 13 33 39 "9 "" 11 यूपः ] वैष्णवो हि यूपः । श० ३ । ६ । ४ । १ ॥ असो वा अस्य ( अग्निहोत्रस्य कर्तुः ) आदित्यो यूपः 1 ऐ० ५ । २८ ॥ आदित्यो यूपः । तै० २।१।५।२ ॥ जो यूपः । श० ३ । ६ । ४ । १६ ॥ वज्रो वा एष यधूपः । कौ० १० । १ ॥ ऐ० २ । १, ३ ॥ ० ४।४॥ जो वै यूपशकलः । श० ३ | ८ | १ | ५ ॥ I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy