SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ [यहः (४३० । यज्ञः वनस्पतयो हि यहिया न हि मनुष्या यजेरन् यवनस्पतयो न स्युः । श०३।२।२।९॥ यदि पालाशान् (परिधीन) न विन्देत् । अथोऽअपि वैककता स्युर्यदि वैकङ्कतान्न विन्देदथोऽअपि कार्मयमयाः स्युर्यदि का. मर्यमयान विन्देदथोऽअपि वैल्वाः स्युरथो वादिरा अथोऽऔ दुम्बरा एते हि वृक्षा यशियाः । श० १ । ३।३ । २० ॥ ,, तस्मादेष (विकङ्कतः) यशियो यज्ञपात्रीयो वृक्षः । श० २।२। ४।१०॥ ,, यशो विकङ्कतः। श० १४ । १।२।५॥ ,, कुलायमिव होतद्य क्रियते यत्पैतुदारवाः परिधयो गुग्गुल र्णास्तुकाः सुगंधितेजनानीति । ऐ० १ । २८ ॥ स यः श्रधानो यजते तस्येष्ठं न क्षीयते । कौ० ७ । ४ ॥ ., यज्ञो वा अवति । तां०६।४।५॥ , इतःप्रदाना वै वृष्टिरितो ह्यग्निर्वृष्टिं वनुते स (अनिः) एतैः (घृत-स्तोकैरेतान्त्स्तोकान् वनुते तऽ एते स्तोका वर्षन्ति । श०३।८ । २ । २२ । ततो ऽसुरा उभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याश्व पशवः कृत्ययेव त्वद्विषेणेव त्वत्प्रलिलिपुरुतैवं चिद्देवानभिभषेमेति ततो न मनुष्या आशुन पशव आलिलिशिरे ता हेमाः प्रजा भनाशकेन नोत्पराबभूवुः...ते ( देवाः) होचुर्हन्तेदमालामपजिघांसामेति केनेति यझेनैवेति । श० २।४।३।२-३॥ एतेन वै देवाः । (आप्रयणाख्येन) यक्षेनेष्ट्रोभयानामोषधीनां याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्यामिव त्वद्विषमिव त्वदपजन्नुस्तत आनन्मनुष्या आलिशन्त पशवः। श०२।४। , भैषज्ययज्ञा वा एते यश्चातुर्मास्यानि तस्माहतुसंधिषु प्रयुज्यंत ऋतुसंधिषु वै व्याधिर्जायते । गो० उ० १ । १९ ॥ , भैपज्यपक्षा वा एते यचातुर्मास्यानि तस्माहतुसंधिषु प्रयुज्यन्त ऋतुसंधिषु हि व्याधिर्जायते । कौ०५।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy