SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ( ४३१ ) यायनीयम् ] पः एष ह वै यजमानस्यामुहिमलोकऽ आत्मा भवति यद्यमः सह - सर्वतनूरेव यजमानो ऽमुष्मिल्लोके सम्भवति य एवं विद्वानि. क्रीत्या यजते । श० ११ ॥ १॥ ८॥६॥ , योन वै देवा दिवमुपोवक्रामन् । श०१।७॥ ३ ॥१॥ ,, स्वर्गों के लोको यज्ञः। कौ०१४।१॥ ., (यशेन वै देवाः सुवर्ग लोकमायन्-तैत्तिरीयसंहितायाम् ६ । ३।४।७॥) ,, यझेन वै तहेवा यज्ञमयजन्त यदग्निना ऽग्निमयजन्त ते स्वर्ग __लोकमायन् । ऐ०१।१६॥ पशपतिः यजमानो हि यज्ञपतिः। श० ४।२।२।१०॥ , (यजु०१।२॥) यजमानो वै यज्ञपतिः । श०१।१। २।१२॥ १।२।२। ८॥१।७।१ । ११ ॥ , वत्सा उ वै यज्ञपति वर्धन्ति यस्य ह्येते भूयिष्ठा भवन्ति स हि यक्षपतिर्वर्धते । श० १॥ ८॥ १ ॥ २८ ॥ पज्ञावशीयम् (साम ) योनि यक्षायझीयमेतस्माद्वै योनेः प्रजापति यशमसृजत यद्यशं यज्ञमस्जत तस्माद्यज्ञायझीयम्। तां०८।६।३॥ चन्द्रमा वै पक्षायझियं यो हि कत्र यशः सतिष्ठतs एतमेव तस्याहुतीना रसोऽप्योति तद्यदेतं यो यज्ञो ऽप्येति तस्माचन्द्रमा यज्ञायशियम् । श० ९ ।। २।३९ । देवा वै ब्रह्म व्यभजन्त तस्य यो रसो ऽत्यरिच्यत तद्यार:यझीयमभवत् । तां०८।६।१॥ एषा प्रत्यक्षमनुष्टुब्यवशायझीयम् । तां०१५।९।१५॥ यशायशीय ह्येव महावतस्य पुच्छम् । तां० ५ । १। १८ ॥ यहायहीयं पुछम् ( महाव्रतस्य )। तां० १६।११।११॥ भतिशयं वै द्विपदा यशायज्ञीयम् । तां०५।१ । १९ ॥ वाचो रसो यज्ञायचीयम् । तां० १८ । ५ । २१ ॥ १८ ॥ ११ । ३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy