SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ यहा ( ४२९ ) स्प (जानस्य) दुरिष्टं भवति वरुणो ऽस्य तद् गृहाति । श०४।५।१।६॥ , बरणः (यज्ञस्य ) स्विष्टम् ( पाति )। ऐ० ३ । ३८ ॥७।५ ॥ , भक्षरेणैव यशस्य छिद्रमपिदधाति । तां०८।६।१३ ॥ , यहो यशस्य प्रायश्चितिः। ऐ०७॥४॥ । यद्यो ऽभिरूपं तत्समृद्धम् । कौ० ९ । ६ ॥ गो० उ० ४ । १८ ॥ , पतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिव दति । ऐ०१।४, १३, १६, १७॥ , व्यखमु वाऽ एतद्यक्षस्य । यदयजुष्कण क्रियते । श०.१३ । १ । २।१॥ , व्यूद्धं वै तद्यज्ञस्य यन्मानुषम् । श० १ । ४।१।३५॥ १। ४।३।३५॥१।८।१।२९।।३।२।२।१५॥ ३ । ३।४। ३१॥ , स एतं त्रिवृतं सप्ततन्तुमेकविंशतिसंस्थं यज्ञमपश्यत् । गो पू०१ । १२॥ , सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यशाः सप्ततथैकविंशतिः । सर्वे ते यशा अङ्गिरसो ऽपियन्ति नूतना यानृषयो सृजन्ति ये च सृष्टाः पुराणैः । गो० पू० ५। २५ ॥ अथातो यज्ञक्रमा अग्न्याधेयमग्न्याधेयात्पूर्णाहुतिः पूर्णाहुतेरग्निहोत्रमग्निहोत्रादर्शपूर्णमासौ दर्शपूर्णमासाभ्यामाप्रयणमाप्रयणाचातुर्मास्यानि चातुर्मास्येभ्यः पशुबन्धः पशुबन्धादग्निटोमो ऽग्निष्टोमाद्राजसूयो राजसूयावाजपेयो वाजपेयादश्वमेधो ऽश्वमेधात्पुरुषमेघः पुरुषमेधात्सर्वमेधः सर्वमेधाइक्षिणाघन्तो दक्षिणावद्भयो ऽदक्षिणा अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठस्ते या एते यशक्रमाः । गो० पू० ५। ७॥ , अग्निष्टोम उक्थ्यो ऽग्निर्ऋतुः प्रजापतिः संवत्सर इति । एते ऽनु वाका यज्ञक्रतूनाश्चतूंनाञ्च संवत्सरस्य च नामधेयानि । तै०३। १०। १० । ४॥ ,, हबीषि ह वा आत्मा यज्ञस्य । श०१।६।३। ३९॥ , आहुतिर्हि यज्ञः। श०३।१।४।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy