SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ( ४२५ ) पशः अनिरु वै यशः । श०५ । २ । ३ । ६॥ , अग्निवै यक्षः । श० ३।४। ३ । १९ ॥ तां० ११ : ५।२॥ , अनि योनियशस्य । श०१।५।२ । ११, १४॥३।१।३। ___२८॥ ११ ॥ १।२।२॥ " शिर एतद्यज्ञस्य यदग्निः । श०९।२। ३ । ३१ ।। , अग्निर्वै यज्ञमुखम् । तै० १।६।१ । ८॥ ,, एष हि यज्ञस्य सुक्रतुः (ऋ० ११ १२ । १) यदग्निः । श०१। , वाग्धि यज्ञः। श०१।५।२।७॥ ३।१।४।२॥ ,, वाग्वै यज्ञः । ऐ०५।२४॥ श०१।१।२।२॥३।१।३ २७ ॥ ३।२।२।३॥ ,, वागु वै यज्ञः। श०१।१।४।११॥ , वाग्यज्ञस्य (रूपम्) श० १२ । ८।२।४॥ , अयं वै यहो योऽयं (वायु) पवते । ऐ० ५। ३३ ॥ श०१।९। २।२८॥२।१।४।२१॥४।४।४।१३ ॥११॥ १।२।३॥ , अयं वाव यसो यो ऽयं (वायुः) पवते । जै० उ०३।१६ ॥ १॥ ,, अयमु वैयः (वायु) पवते स यज्ञः । गो० पू०३।२॥४॥१॥ , वातो वै यमः। श०३।१।३।२६॥ , संवत्सरो यज्ञः प्रजापतिः। श० २।२।२॥४॥ " संवत्सरो यमः । श० ११ ॥ २॥ ७ ॥१॥ संवत्सरसंमितो वै यमः पञ्च वाऽ ऋतवः संवत्सरस्य तं पश्चभिरामोति तस्मात्पञ्च जुहोति । श० ३ । १।४।५॥ , यज्ञ एव सविता । गो० पू०१।३३॥ जै० उ०४।२७॥ ७॥ " स यः स यो ऽसौ स आदित्यः । श० १४ । १।१।६॥ , यज्ञो वै यजमानभागः । ऐ० ७॥ २६ ॥ , यजमानो वै यज्ञः। ऐ०१।२८॥ ., यजमानो यहः । श०१३।२।२।१॥ " आत्मावैयक्षस्य यजमानो ऽनान्यत्विजः। श०९।५।२१६॥ , भात्मा बै यहः । २०६।२।१।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy