SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ [ यशः ( ४२६ ) यज्ञः पुरुषो वै यज्ञस्तस्य शिर एव हविर्धाने मुखमाहवनीय उदरं सदो ऽन्नमुक्थानि बाहू मार्जालयिश्वाऽऽग्नीश्रीयश्च या इमा अन्तर्देवतास्ते अन्तःसदसं धिष्ण्या प्रतिष्ठा गाईपत्यव्रतश्रवणाविति । कौ० १७ ॥ ७ ॥ ", "" " :? 99 99 95 " "" 99 او "" 39 "" " " ". पुरुषो वै यज्ञस्तस्य शिर एव हविर्धानं मुखमाहवनीयः उदरं सदः, अन्तरुक्थानि, बाहू मार्जालीयश्चाग्नीधीयश्च, या इमा देवतास्तेऽन्तः सदसँ धिष्ण्याः, प्रतिष्ठे गाईपत्यव्रतश्रपणाविति । गो० उ०५ ॥ ४ ॥ पुरुषो वै यज्ञः । कौ० १७ | ७ || २५ | १२ ॥ २८ ॥ ९ ॥ श० १ । ३ । २ । १ ॥ ३ । ५ | ३ | १ ॥ तै० ३ | ८ | २३ | १ ॥ जै० उ० ४ । २ । १ ॥ गो० पू० ४ । २४ ॥ गो० उ० ६ । १२ ॥ पुरुषो यज्ञः । श० ३ । १ । ४ । २३ ॥ स (पुरुषः) यशः । गो० पू० १ । ३९ ॥ पुरुषो वै यज्ञस्तेनेदं सबै मितम् ( तैत्तिरीय संहितायाम् ५। २ । ५ । १: - यशेन वै पुरुषः सम्मितः ॥ ) । श० १० । २ । १।२ ॥ पुरुषसम्मितो यशः । श० ३ । १ । ४ । २३ ॥ पशवो यज्ञः । श० ३ । २ । ३ । ११ ॥ पशवो हि यशः । श० ३ । १ । ४ । ९॥ कतमो यश इति पशव इति । श० ११ । ६ । ३ । ९ ॥ शतोन्मानो वै यज्ञः । श० १२ । ७ । २ । १३ ॥ यशो वै भुवनज्येष्ठः । कौ० २५ । ११ ॥ यज्ञो वै यशो वै नाभिः । तै० भुवनस्य तै० भुवनम् । यशो वा अनः । श० १ । १ । २ । ७ ॥ ३ । ३ । ३ । ३ ॥ आपो वै यशः । ऐ० २ | २० || श० ३।८।५।१॥ यशो वाऽ आपः । कौ० १२ । १ ॥ श० १ । १ । १ । १२ ॥ तै० Jain Education International ० ३।९।५ । ५ ॥ १०३ । ३ । ७।५ ॥ ३।२।४। १ ॥ अद्भिर्यज्ञः प्रणीयमानः प्राङ् तायते । तस्मादाचमनीयं पूर्वमाहारयति । गो० पू० १ । ३९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy