SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ( ४२४ ) यज्ञः यज्ञ उ देवानामभम् । श०८।१।२।१०॥ ,, देवरथो वा एष यद्यशः । ऐ० २ । ३७॥ कौ० ७।७॥ ,, एते वै यक्षमवन्ति ये ब्राह्मणाः शुश्रुवाउंसो ऽनूचाना एते होनं तन्वतः एतऽ एनं जनयन्ति । श०१।८।१॥२८॥ , एतैहात्र (यशे) उभयैरों भवति यद्देवैश्च ब्राह्मणैश्च । श० ३ । ३।४।२०॥ ,, स हैष यन उवाच । नग्नताया वै विभेमीति का ते ऽनग्नतेत्य भित एव मा परिस्तृणीयुरिति तस्मादेतदग्निमभितः परिस्तणन्ति तृष्णाया वै विभेमीति का ते तृप्तिरिति ब्राह्मणस्यैव तृप्तिमनुतृप्येयमिति तस्मात्सस्थिते यज्ञे ब्राह्मणं तर्पयितवै श्रूयाद्यशमेवैतत्तप्र्पयति । श० १ । ७।३ । २८ ॥ ,, यद्वै यज्ञस्य न्यूनं प्रजननमस्य तदथ यदातरिक्तं पशव्यमस्य तदथ यत्सकसुकश्रियाऽ अस्य तदथ यत्सम्पन्न स्वय॑मस्य तत् । श०११।४।४।८॥ त्रिवृद्धि यज्ञः। श०१।१।४।२३॥ १।२ । ५। १४ ॥३॥ २।१। ३२॥ , त्रिवृत्प्रायणा हि यशास्त्रिवृदुदयनाः । श० २।३ । ४ । १७ ॥ , ते वै पश्चान्यद् भूत्वा पञ्चान्यद् भूत्वा कल्पेतामाहावश्व हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुद्गीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनश्च वषट्कारश्च ते यत्पश्चान्यद्भूत्वा पश्चान्यद्भूत्वा कल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति । ऐ० ३॥ २३ ॥ गो० उ०३ । २०॥ , पातो यशः । श० १ । ५। २ । १६ ॥ ३ । १ । ४ । २०॥ गो० पू०४।२४॥ गो० उ०२।३॥३॥ २०॥४।४, ७॥ , पातो वै यज्ञः । ऐ० १।५ ॥ ३ । २३॥ ५।४, १८, १९ ॥ कौ० १ । ३, ४ ॥२॥१॥ १३॥ २॥ तै०१।३।३।१॥ श०१।१।२।१६ ॥ तां०६ । ७ । १२॥ ,, यो वा आश्रावणम् । श०१ ।।१।१॥१।८।३।९॥ ,, एष वै यो यदग्निः । श० २।१।४।१० ॥ , अग्निर्यशः । श० ३। २।। २ । ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy