SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ( ५२१ ) यद्या साः विष्णुर्वै यमः। ऐ०१ । १५ ॥ यज्ञो विष्णुः । तां० १३ । ३।२॥ गो० उ० ६ ॥ ७ ॥ , पवित्र स्थो वैष्णव्यो' ( यजु०१।१२) इति यज्ञो वै विष्णुर्य लिये स्थ इत्येवैतदाह । श०१।१।३।१॥ , यहोवै विष्णुः (यजु०२२ । २०)। श०१३।१।८1८॥ , यो वै विष्णुः । कौ० ४ । २॥ १८ । ८, १४ ॥ तां०९ . ६ । १०॥ श०१।१।२।१३॥ ३।२।१। ३८॥ गो० उ०४। ६॥ तै०१।२।५।१॥ , यहोवै विष्णुः शिपिविष्टः । तां० ९॥ ७ ॥ १० ॥ , विष्णवे हि गृहाति यो यज्ञाय (हविः) गृहाति । श.३।४। , अथेमं विष्णुं यशं त्रेधा व्यभजन्त । वसवः प्रातःसवन रुद्रा माध्यन्दिनथे सवनमादित्यास्तृतीयसवनम् । श० १४११।६।१५॥ , तद्यनेन ( यज्ञेन विष्णुना ) इमाचे सर्वा (पृथिवीं ) सम विन्दन्त तस्माद्वेदिर्नाम । श० १।२।५। ७॥ ॥ तं (य) वेद्यामन्वविन्दन् । ऐ० ३ ॥९॥ , यज्ञो वैष्णुवारुणः । कौ०१६।८॥ " मित्रावृहस्पती वै यक्षपथः । श० ५। ३।२।४॥ , यज्ञो वै देवेभ्यो ऽपाक्रामत्स सुपर्णरूपं कृत्वावरत् तं देवा एतैः (सौपणैः ) सामभिरारभन्त । तां०१४ । ३ । १०॥ , घय इव ह वै यो विधीयते तस्योपाश्वन्तर्यामावेव पक्षा पास्मोपा,शुसवनः । श०४।१।२।२५॥ , यक्षमुखं धाऽ उपाशुः । श०५।२।४।१७॥ , देवा यक्षियाः।०१।५।२।३॥ ,, एत? देवानामपराजितमायतनं यद्यशः । ते० ३ । ३।७।७॥ . सर्वेषां वाऽ एष भूताना सर्वेषां देवानामात्मा ययाः। श०१४॥ ३।२।१॥ , यह उ देवानामात्मा । श०८।६।१।१०॥ , यो बै देवानामात्मा । श०९।३।२।७॥ " (प्रजापतिदेवानब्रवीत्-) यसो पोऽनम् । श० २।४।२।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy