SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ { माजालीयः ( ४०६ ) माध्याग्दिनं सबनम् सप्तदशपञ्चविशी (स्तोमो) माध्यदिन सब. नम् (वहतः)। ता० १६ । १० । ५॥ बाजवन्माध्यन्दिन सवनम् । तां०१८।६।७॥ एतेन वै माध्यन्दिन सवनं प्रतिष्ठितं यत्त्रिणिधनम् । तां०७।३।२॥ बाईतं हि माध्यन्दिनं सत्रनम् । ना० ९।७। ७ ॥ माध्यन्दिनः पवमानः प्राणो वै माध्यन्दिनः पवमानः । श० १४ । ३ । विच्छन्दा माध्यन्दिनः पवमानः । प०१३॥ मामवम् ( साम ) एतेन वै मनुः प्रजाति भूमानमगच्छत्प्रजायते बहुर्भवति मानवन तुष्टुवानः । तां० १३ ॥३॥१॥ मानुषम् यदब्रुवन्मेदं प्रजापते रेतो दुषदिति तन्मादुषमभवत्तन्मा दुषस्य मानुषत्वं मादुषं ह वै नामैतद्यन्मानुषं तन्मादुषं सम्मानुषमित्याचक्षते (इदं मे मादुषत् । तां०८।२।१०)। ऐ०३ । ३३ ॥ मामहामः ( यजु० १७ । ५५) यजमानो वे मामहानः । श०९।२। ३।९॥ मारणम् त्रिरात्रोपोषितः कृष्णचतुर्दश्या शवावतारमाहत्य चतुष्पथे बाधकामध्ममुपसमाधाय बैतिकेन सुवेण सर्वपतैलेनाहुतिसहस्रं जुहुयात्सम्मील्येन यत्र वृश्चशब्दः स्यात्तत्र पुरुषः शूलहस्त उत्तिष्ठति तं यादमुजहीति हन्त्येनम् । सा० ३ । माइतो मरुतां गणः ( यजु. १८ । ४५) अन्तरिक्षलोको वै मारुतो . मरुतां गणः । श० ९ । ४।२।६॥ मार्गीयवम् ( साम ) देवं वा एतं (पशुपति ) मृगयुरिति वदन्त्येतेन (मार्गीयवेण ) वै स उभयेषां पशूनामाधिपत्यमाश्नुतोमयेषां पशूनामाधिपत्यमश्नुते मार्गी यवेण तुष्टुवानः । तां० १४।९।१२॥ माजातीयः (पुरुषस्य) पाहूमार्जातीयवानीधीषमा को० १७ ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy