SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ । ४०५ ) माध्यन्दिनं सपनम् ] माध्याग्दिनं सवनम् अथेम विष्णुं यहं त्रेधा व्यभजन्त । वसषः प्रात: सघन रुद्रा माध्यन्दिन सवनमादित्यास्तृती. यसवनम् । श०१४।१।१ । १५ ॥ ऊर्वाः (पितरः) माध्यन्दिने (सवन)। ऐ० ॥३४॥ मरुत्वद्धि माध्यन्दिन सवनम् । तां०९।७। २॥१३ । ९ ॥२॥ इन्द्रस्य माध्यन्दिनं सवनम् । कौ० १४।५॥ ऐन्द्रं वै माध्यन्दिनं सवनम् । जै० उ० १ । ३७।३॥ पतद्वाऽ इन्द्रस्य निष्केवल्य सयनं यन्माध्यन्दिन सवनं तेन वृत्रमजिघांत्तन यनिगीषत । श०४।३। ।६॥ एन्द्रं त्रैष्टुभं माध्यन्दिनं सवनम् । गो० उ०४॥४॥ ऐन्द्रं हि त्रैष्टुभं माध्यन्दिनं सवनम् । को० २९ ॥२॥ त्रैष्टुभं वै माध्यन्दिनं सवनम् । ऐ० ६ ॥ ११ ॥ श्रेष्टुभं माध्यन्दिनं सवनम् । १० १।४॥ . अन्तरिक्षलोको माध्यन्दिनं सवनम् । गो० उ० ४।४॥ अन्तरिक्षं वै माध्यन्दिन सवनम् । श० १२ । ८।२।९॥ क्षत्रं माध्यन्दिनं सवनम् । कौ० १६ । ४ ॥ स्वर्गों पे लोको माध्यन्दिनं सवनम् । गो० उ. ३॥ १७॥ एतकै यज्ञस्य स्वयं यन्माध्यन्दिन सवनम् । तां०७।४।१॥ साध्या वै नाम देवा आसस्ते ऽवछिद्य वतीयसवनम्माध्यन्दिनेन सवनेन सहस्वर्गलोकमायन् । तां० ८॥ ३ ॥ ५॥ ८॥४॥९॥ मध्ये सन्तं (सूर्ण्यमीपखन्ति ) माध्यन्दिनेन सब नेन कौ० १८।९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy