SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ मासा] माजांधीयः बाहुएषास्य ( यज्ञस्य ) आग्नीध्रीयश्च मार्जालीयच । श. ३।५।३।४।। , यामेन माआलीयमुपतिष्ठन्ते पितृलोकमेव तजयन्ति । तां० मार्तण्डः ( अदितिः) अविकृत हाष्टमं ( पुत्रं ) जनयाञ्चकार मार्तण्ड संदेघो हैवास यावानेवोधस्तावांस्तियङ् पुरुष संमित इत्यु हैकऽ आहुः । श०३।१।३ ३॥ , तदभ्यनूक्ता । ( पश्यत ऋ० १० । ७२ । ८-) अष्टौ पुत्रासो अदितेय जातास्तन्वं परिदेवाँ उपौत् सप्तभिः परा मात- ण्डमास्यदिति । तां० २४ । १२ । ५-६ ॥ ये (मार्तण्डं) उ ह तद्विचक्रः (देवा आदित्याः), स विवस्वा नादित्यस्तस्येमाः प्रजाः । श० ३।१। ३।४॥ माषाः तदुह स्माहापि बकुर्वाष्र्णो माषान्मे पचत न वा पतेषा हविहन्तीति । ।०१।१।१ । १० ॥ मासाः मासाः (संवत्सरस्य) कर्मकाराः । तै० ३।११ । १०॥ ३ ॥ ,, मासा वै रश्मयः । तां०१४ । १२ ॥ ९॥ ,, माला हवी श्रषि । श० ११ । २। ७ । ३॥ यव्या मासाः। श०१।७।२।२६॥ मासा वै देवा अभिधवः। गो० पू०५।२३॥ मासा वै पितरो बर्हिषदः । तै० १।६। ८ ॥३॥ ३ ॥ ३१६४ मासा उपसदः । श० १०।२।५।६॥ उदाना मासाः। तां० ५। १० ॥ ३ ॥ पवित्र पवयिष्यन्त्सहस्वान्सहीनारुणो ऽरुणरजा इति । एते नुवाका अर्घमासानाञ्च मासानाच नामधेयानि । तै• ३। १०। १० । ३॥ किं नु ते ऽस्मासु (मासेषु) इति । इमानि स्थूलानि पर्वाणि । जै.२०३।२३।८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy