SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ [महि ( ४०२ ) महामतम् प्राण एव महांस्तस्यानमेव प्रतं तन्महावत सामतः । श०१०।४।१।२३॥ प्राणो महावतम् । श०१०।१।२।३॥ सर्वाणि तानि सामानि यन्महावतम् । श० १.।१। १।५॥ अथ यदेतदर्चिीप्यते तन्महावतं तानि सामानि स साम्नां लोकः । श०१०।५।२।१॥ महावत साम्नाम् (समुद्रः)। श०९। ५।२।१२॥ वृहद्रथन्तरे ( महावतस्य ) पक्षौ । तां० १६ । ११ । ११ ॥ वामदेव्यमात्मा ( महावतस्य)। तां० १६ । ११ । ११ ॥ यशायशीय (साम ) ह्येव महातस्य पुच्छम् । तां० ५। यशायशीयं (साम) पुछम् ( महामतस्य)। तां० १६ । ११ । ११॥ मन्तरिक्ष महावतम् । श०१०।१।२।२॥ __ अत्येतदन्यान्यहाम्यहऱ्यान्महानतम् । तां० ५। २ । १९ ॥ " भन्तो महानतम् । तां० ५। ६ । १२॥ महामतीयः (महा) महद्वाऽदं व्रतमभूयेनाय समहास्तति तस्मा. महाव्रतीयो नाम । श०४।६।४।२॥ महामीहयः साम्राज्यं वा एतदोषधीनां यन्महावीहयः। ऐ० ८ ॥१६॥ महाहविः महाहविषा ह वै देवा वृत्रं जन्नुः । श०२।५।४।१॥ , महाविहाँता सतहोतृणाम् । ते० ३ । १२ । ५।२॥ महिमा ( पशु०३।१६) देवा महिमानः । श०१० ।२।२।२॥ ..., ( यजु. ।।६) यशो वै महिमा । श०६।३।१।१८॥ " राजा महिमा श०१३।२।११।२॥ तै०३।९।१०। । मादकः ( यशु. १२ । १०५ ) अग्निर्वे महिषः स हीदं जातो महा सर्वमैष्णात् । श०७।३।१।२३ ॥ , (यजु. १२ ) अग्नि महिषः। श० ७।३।१।३४॥ , (ब. १२।२०)प्राणावै महिषाः । श०६।७।४।५॥ " (बह ९।३२) ऋत्विजो बैं महिषाः। श० १२ ! ८.१.२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy