SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ 11 23 23 33 " ही (बजु० ११ । ५६ ) इयं ( पृथिवी ) वाऽ अदितिर्मही । श० ६ । ५ । १ । १० ॥ इयं ( पृथिवी ) एव मही । जै० उ० ३ । ४ । ७ ॥ " पृथिवीं मातरं महीम् । तै०२ । ४ । ६ ॥ ८ ॥ ( बजु० १ । २० ) मह्य इति ६ वाऽ पतासामेकं नाम यद्भवाम् । " श० १ । २ । १ । २२ ॥ ३ । १ । ३ । ९ ॥ "" महेन्द्र यन्महानिन्द्रोऽभवन्तन्महेन्द्रस्य महेन्द्रत्वम् । ऐ० ३ । २१ ॥ इन्द्रो वा एष पुरा वृत्रस्य वधावथ वृत्रएं हत्वा यथा महाराजो विजिग्यान एवं महेन्द्र। ऽभवत् । श० १ । ६ । ४ । २१ ॥ २।५।४।९॥ ४ । ३ । ३ । १७ ॥ "" ( ४०३ ) मासम् ] यैव प्रथमा वित्ता ( भार्य्या) सा महिषी । श० ६ | ५ | ३ | १ ॥ महिषी हीयं ( पृथिवी ) । श० ६ | ५ | ३|१॥ महिषी हि वाक् । श० ६ | ५ | ३ | ४ ॥ महाः (शकर) महत्या मकरोत्तन्मह्वयाः । तां० १३ । ४ । १ ॥ ( बजु० १४ । १८ ॥ ) अयं वै ( पृथिवी - ) लोको मायं हि लोकां मित इव । श० ८ । ३ । ३ । ५ ॥ " महिषी धाय्या | कौ० १५ ॥ ४ ॥ भूरिति महिषी । तै० सम् पतदु ह वै परममन्नाद्यं यन्मासम् । श० ११ । ७ । १ । " अन्नमुपशोर्मासम् । श० ७ । ५ । २ । ४२ ॥ मास वै पुरीषम् । श० ८ | ६ | २ | १४ || ८ | ७ | ३ | १॥ " 30 ३ । ९ । ४।५ ॥ " मासं पुरीषम् । श० ८ | ७ | ४ | १९ ॥ मालं सादनम् । श० ८ । १ । ४ । ५ ॥ मासयति ह वै जुड़तो यजमानस्याग्नयः । श० ११ । ७ । १।२ ॥ मासीति वा आहिताग्नेरनयः । गो० उ० २ । १ ॥ ('अग्नयो मांसकामाच इत्यपि श्रूयते श्रुतिः' इति नीलकण्ठीयटीकायुते महाभारते धनपर्वणि अ० २०८ ० ११ ॥ कुम्भघोणसंस्करणें-म० २१२१० ॥ मनु ४ । २७-२८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy