SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ( ४०१ ) महानतम् ] महावीरः असो वे महावीरो यो ऽसौ (सूर्यः) तपति । कौ० ८।३, ७॥ ('धर्मः' शब्दमपि पश्यत) मारिवामित्रम् (साम) पाप्मान हत्वा यदमहीयन्त तत् महावै. श्वामित्रस्य महावैश्वामित्रत्वम् । तां० १३ । ६। १२ ॥ महाडम्मम् (साम) महावैष्टम्भ ब्रह्मलाम भवत्यनाथस्यावरूध्यै । ता० १२ । ४ । १९॥ महान्याहतपः स तान् पंच वेदान् (सर्पवेदं पिशाचवेदमसुरवेदमि तिहासवेदं पुराणवेदमिति) अभ्यश्राम्यदभ्यतपत्समतपत्तेभ्यः श्रान्तभ्यस्तप्तेभ्यः सन्तप्तेभ्यः पञ्च महान्याहतीनिरमिमीत वृधत् करद् गुहन् महत् तदिति । गो० पू०१।१०॥ कि सर्वप्रायश्चित्तिमिति महाव्याहतीरेव मघवनिति । प०१॥६॥ महानतम् महन्म- व्रतं यदिममधिन्वीदिति तन्महावतस्य महाब तत्वम् । ता०४।१०।१॥ तं देवा भूताना रसं तेजः सम्भृत्य तेनैनं (प्रजापति) मभिषज्यन् महानववर्तीति । तन्महावतस्य महावतत्वम्। ते०१।२।६।१॥ महद् व्रतमिति। तन्महावतस्य महानतत्वम् । ते०१।२। महतो व्रतमिति । तम्महावतस्य महावतत्वम् । ते०१। प्रजापतिर्वाव महास्तस्यैतद् व्रतमन्नमेव । ता० ।। १०।२॥ मथ यन्महावतमुपयन्ति । प्रजापतिमेव देवतां यजन्ते । श०१२।१।३।२१॥ एष (अग्निः) एव महास्तस्यैतदनं व्रतं तन्महाबत सा. मतः । २०१०।४।१।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy