SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) मनः मन इव हि प्रजापतिः । तै० २ । २ । १ । २ । यः प्रजापस्तिन्मनः । जै० उ० १ । ३३ । २ ॥ I 59 " 91 " "1 „ 19 ,, " " "" 99 " " " " 29 19 او " 13 39 " 92 प्रजापतिर्वै मनः । कौ० १० | १ ॥ २६ ॥ ३ ॥ घ० ४| १| १| २२ | मनो वै प्रजापतिः । तै० ३ । ७ । १।२ ॥ मनो हि प्रजापतिः । सा० १ । १ । १ ॥ मन एव सर्वम् । गो० पू० ५ । १५ ॥ मनो वै भरद्वाज ऋषिनं वाजो यो वै मनो विभति सो ऽनं वाजं भरति तस्मान्मनो भरद्वाज ऋषिः ( यजु० १३ । ५५ ) । श० ८ । १ । १ । १ मनो ऽन्तरिक्षलोकः । श० १४ । ४ । ३ । ११ ॥ मनः पितरः । श० १४ | ४ | ३ | १३ ॥ मनोह वायुर्भूत्वा दक्षिणतस्तस्थौ । श० ८ । १ । १ । ७ ॥ न वै वातात् किञ्चनाशीयो ऽस्ति न मनसः किञ्चनाशीयो ऽस्ति मनः ] तस्मादाह वातो वा मनो वेति । श० ५ । १ । ४ । ६ ॥ मन एवाग्निः । श० १० । १ । २ । ३ ॥ मनो ह वा अस्य सविता श० ४ । ४ । १ । ७ ॥ मन एव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४ । २७ । १५ ॥ 1 मनो वै सविता । श० ६ । ३ । १ । १३, १५ ॥ मनः सावित्रम् | कौ० १६ । ४ ॥ यन्मनः स इन्द्रः । गो० उ०४ । ११ ॥ मनः प्रगाथः । जै० उ० ३ | ४ | ३ ॥ मन एव वत्सः । श० ११ । ३ । १ । १ ॥ ममो ह बा अंशुः ( ग्रह: ) । श० ११ । ५ । ६ । २ ॥ मनो वा ऋतम् । जै० उ० ३ | ३६ | ५ ॥ मनो वै सरखान् । श० ७ । ५ । १ । ३१ । ११ । २ । ४ । ६ ॥ Jain Education International स एष इदः कामानाम्पूर्णो यन्मनः । जै० उ० १ । ५८ । ३ ॥ ममो वै समुद्रः (यजु० १३ । ५३ ) । श० ७ । ५ । २ । ५२ । मनो वे समुद्रउम्यः ( यजु० १५ । ४ ) । श० ८।५।२।४ ॥ वाग्वै समुद्रो मनः समुद्रस्य वक्षुः । तां० ६ । ४ । ७ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy