________________
[मनः
(३६०) मनः तस्य (मनसः) एषा कुल्या यद्वा । जै० उ० १।५८ ॥३॥
, मनो वै ग्रावस्तोत्रीया । ऐ०६।२॥ ,, कामः संकल्पो विचिकित्सा श्रद्धा ऽश्रद्धा धृतिरधृतिहींी.
भीरित्येतत्सर्वे मन एव । श०१४।४।३।६ ॥
नेव हि सन्मनो नेवासत् । 'श० १०।५।३।२॥ , अनिरुक्त हि मनो ऽनिरुक्त ह्येतद्यत्तूष्णीम् । श० १।४।
४।५॥ अपरिमिततामिव हि मनः परिमिततरेव हि वाक । श०१।
४।४।७॥ ,, मनो वा एतद्यदपरिमितम् । कौ० २६ । ३ ॥ , अनन्तं वै मनः । श०१४।६।१।११॥ , मनो देवः । गो०पू०२।१०॥ , वृषा हि मनः । २०१।४।४।३॥ ,, वाक च वै मनश्च देवानां मिथुनम् । ऐ० ५। २३॥ , वागिति मनः । जै० उ०४।२२ । ११ ॥ , पाक च वै मनश्च हविर्धाने । कौ०९।३॥ । मनो हि पूर्व वाचो यदि मनसाभिगच्छति तहाचा वदति ।
तां०११। १।३॥
वाग्वै मनसो हसीयसी । श०१।४।४।७॥ .. वाचो मनी देवता मनसः पशवः । जै० उ०१।५।१४॥ , इय ( पृथिवी) वै वागदो ( अन्तरिक्षम् ) मनः । ऐ०५ । ३३ ॥
अलग्ल(न)मिव ह वै वाग्धदेवन्मनो न स्यात्तस्मादाह धृता मनसेति । श०३।२।४।११॥ न हयुक्तेन मनसा किं चन सम्प्रति शक्नोति कर्तुम् । श० ६ । ३।१।१४॥ अन्यत्रमना अभूव नादर्शमन्यत्रमना अभूवं नाऔषमिति मनसा शेव पश्यति मनसा शृणोति । श०१४। ४।३।।
अर्धभाग्वै मनः प्राणानाम् । ष०१॥ ५॥ ,, मनसि वै सर्वे प्राणाः प्रतिष्ठिताः । श०७।५।२।६॥ . , मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठिताः।
श०१४।३।३।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org