SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ [मनः (३८ मध्यन्दिन: आत्मा मध्यन्दिनः । कौ० २५ । १२ ।। २८ ॥ ९ ॥ प्रात्मा यजमानस्य मध्यन्दिनः ।ऐ०३ । १८ ॥ ,, मध्यन्दिनो मनुष्याणाम् । श०२।४।२।८॥ , मध्यन्दिने मनुष्याः (वृत्रायाशनमभिहरन्ति) । श०१। ६।३। १२॥ , वृहस्पतेमध्यन्दिनः । तै०१।५।३।२॥ मध्यम (यजु०२३ । २६) श्रीधै राष्ट्रस्य मध्यम् । श०१३।२।९। ४॥. ३।६।७।१॥ " प्रजा व पशवो मध्यम् । श०१।६।१।१७॥ " त्रिष्टुप् छन्द इन्द्रो देवता मध्यम् । श० १० । ३ । २।५॥ मध्यमा चितिः अन्तरिक्ष वै मध्यमा चितिः। श० - । ७।२।१८॥ , उदरं मध्यमा चितिः । श० ८ । ७।२।१८ ॥ मनः ममो वृहत् । तां०७।६ । १७॥ ,, मनो गृहत् । ऐ०४।२८॥ " मनो वृहती। श. १०।३।१।१॥ , मनो ब्रह्म । गो० पू०२।१० (११)॥ ष०१५॥ , मनोधै सम्राट् ! परमं ब्रह्म । श. १४।६।१०। १५ ॥ मन एव ब्रह्मा । गो० पू०२।१०॥ गो० उ०५॥४॥ , मनो ब्रह्मा । गो० पू०२।१०(११) । , मनोधै यज्ञस्य ब्रह्मा । श० १४ । ६।१।७॥ .. तस्य (पुरुषस्य) मन एव ब्रह्मा । कौ०१७ ॥ ७॥ मनो होता । तै०२।१।५।९ ॥ .. मनोबै यज्ञस्य मैत्रावरुणः । ऐ०२।५, २६, २८ ॥ , मनोवै पाथ्यो वृषा (यजु० ११ । ३४॥)। श०६।४।२॥ .. मनोवै परिपतिः । गो० उ०२।३॥ तदेता वाऽ अस्य (प्रजापते.) ताः पञ्च मास्तन्ध आसंलोम त्वङ्मांसमस्थि मजाथैता अमृता मनो षाक् प्राणश्चक्षुः श्रोत्रम्। श०१०।१।३।४॥ ,, अपूर्वा (प्रजापतेस्तनूविशेषः) तन्मनः । ऐ०५ ॥ २५॥ को. २७/५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy