SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ( ३८७ ) मधुरसो वा एष ओषधिवनस्पतिषु यन्मधु । ऐ० ८ । २० ॥ " तस्मादुत स्त्रियो मधु नाश्नन्ति पुत्राणामिदं व्रतं चराम इति वदन्ती । जे० उ० १ । ५५ । १ ॥ よ 19 ४ । १८ ॥ " यथा ह वाऽ ऋचं वा यजुर्वा साम वाभिव्याहरेत्तारक्तद्य एवं विद्वान्ब्रह्मचारी सन्मध्वश्नाति । श० ११ । ५ । ४ । १८ ॥ । १५ ॥ 39 एतद्वै प्रत्यक्षात्सोमरूपं यन्मधु | श० १२ । ८ा अन्नं वै मधु | तां० ११ । १० । ३ ॥ " परमं वा एतदन्नाद्यं यन्मधु | तां० १३ । ११ । १७ ॥ महत्यै वा एतद्देवतायै रूपम् । यन्मधु । तै० ३ । ६ । १४ । २ ॥ " ,, मध्वमुष्य ( स्वर्गस्य लोकस्य रूपम् ) । श० ७ | ५ | १ | ३ ॥ ,, गायत्रमयनं भवति ब्रह्मवर्चसकामस्य स्वर्णिधनम्मधुनामुमिलोक उपतिष्ठते । तां० १३ । ४ । १० ॥ सर्वे वा इदं मधु यदिदं किं च । श० ३ । ७ । १ । ११ ॥ १४ ॥ १ । ३ । १३ ॥ „ (एक आहु) न ब्रह्म त्राी सन्मध्वनीयादोषधीनां वा एव परमो रसो यन्मधु नेदन्नाद्यस्यान्तं गच्छानीति । श० ११ । ५ । "} मधुसारघम् ] मधु: ( मास: ) एतौ (मधुश्च माधवश्च ) एव वासन्तिक (मास) स यवसन्तऽ ओषधयो जायन्ते वनस्पतयः पच्यन्ते तेनो हैतौ मधुश्च माधवश्च । श० ४ | ३ | १ | १४ ॥ मधुकृतः या एताः पूर्वपक्षापरपक्षयो रात्रयः । ता मधुकृतः । तै० १० । १० । १ ॥ १० ३। मधुदेव्यम एतद्वै मधुवैव्यं यदाज्यम् । ऐ० २ । २॥ मधुपर्क: एष वारण्यानां रसः । कौ० ४ । १२ ॥ I मधुप्रियम् पशवो वै रेवत्यो मधुप्रियम् । तां० १३ । ७ । ३ ॥ मधुमती ओषधयो मधुमतीः । तै० ३ । २ । ८ । २॥ I मधुवृषा: (पूर्वपक्षापरपक्षयोः ) यान्वहानि ते मधुनुषाः । तै० ३ । १० ॥ १० ॥ १ ॥ मधुसारघम यशो ह वै मधुसारधम् । श० ३ । । । ३ । १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy