SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ [मधु ( ३८६) मघाः ( नक्षत्रविशेषः) पितृणां मघाः। ते १।५।१।२॥ ३।१। १६॥ मज्जा हारिद्र इव हि मज्जा । श०१३।४।४ ॥ , षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्य मजानः । श० १०॥ ५।४।१२॥ ,, मजा यजुः । श०।१।४।५॥ मजानोज्योतिस्तद्धि यजुष्मतीना, रूपम् । श० १०।२। ६।१८॥ मण्डूकः एतद्वै यत्रैतं प्राणा ऋषयोप्रे ऽनि समस्कुस्तमद्भिरवो झस्ता आपः समस्कन्दस्ते मण्डूका अभधन् । श०९।१। २॥२१॥ , तस्मान्मण्डूका पशूनामनुपजीवनीयतमो यातयामा हि सः। श०६।१।२।२४ ॥ मतिः ( यजु० १३ । ५८ ) धाग्वै मतिर्वाचा ही सर्व मनुते । २० ८।१।२।७॥ मत्स्यः मत्स्या सामदो राजेत्याह तस्योदकेचरा विशस्त इम आसता इति मत्स्याश्च मत्स्यहनश्धोपसमेता भवन्ति तानुपदिशतीति. हासो घेदः सोऽयमिति । श० १३ । ४।३। १२ ॥ मदः यो वाऽ ऋचि मदो या सामनसो वै सः । श०४ । ३।२।५॥ मदिन्तमः ( यजु०६ । २७) मदिन्तम इति स्वादिष्ठ इत्यवतदाह । श० ३।६।३। २५ ॥ मद्राः तस्मादेतस्यामुदीच्यां दिशिये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा इति वैराज्यायव ते ऽभिषिच्यन्ते घिरा डित्येनानभिषिक्तानाचक्षते । ऐ०८।१४ ॥ मधु ( यजु०३७ । १३) प्राणो वै मधु । श०१४।१।३।३०॥ " ( यजु०११ । ३८) रसोई मधु । श० ६।४।३।२ ॥ ७॥ ५।१।४॥ , भपो देवा मधुमतीरगृभ्णन्नित्यपो देवा रसवतीरगृहन्नित्येवे। तदाह । श० ५। ३।४।३॥ , औषधीनां वाऽ एष परमो रसो यन्मधु । श०४।५।४।१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy