SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ब्रह्म ब्रह्म वै बृहस्पतिः। कौ०७।१०॥१२॥ - ॥ १।२॥ ऐ०१। १३ ॥ १ । १६ ॥ २॥ ३८ ॥ ४ ॥ ११ ॥ श० ३।१।४।१५ ॥ ३।४।१।११॥ जै० उ०१॥ ३७॥ ६॥ ,, ब्रह्म बृहस्पतिः । गो० उ०६।७॥ ,, ब्रह्म वै देवानां वृहस्पतिः । तै०१।३। ।४।१। ।६।४॥ ., बृहस्पति सर्व ब्रह्म । गो० उ०१। ३, ४ ॥ ., बृहस्पतिर्ब्रह्म ब्रह्मपतिः। तै० २।५।७।४॥ ,, ब्रह्म वै ब्रह्मणस्पतिः । कौ० ८।५॥४।५॥ तां०१६।५।८ ॥ । ब्रह्म ब्रह्मा ऽभवत्स्वयम् । तै० ३ । १२ । । ।३॥ , ब्रह्म ह वै ब्राह्मसं पुष्करे ससृजे । गो० पू०१ । १६ ॥ , चन्द्रमा वै ब्रह्म । ऐ०२ । ४१ ॥ ,, आदित्यो वै ब्रह्म । जै० उ० ३।४।॥ ( यजु०१३ । ३) असौ घाऽ श्रादित्यो ब्रह्म । श० ७।४।१। १४ ॥ १४।१।३।३॥ ,, ब्रह्मानिः। श०१।३।३ । १६ ॥ , ब्रह्म वा अनिः । कौ०६।१,५॥ १२॥ - ॥ श० २।५।४। ८॥५।३।५। ३२ ॥ तै० ३।६।१६ ॥ ३॥ " ब्रह्म निःश १।५।१।११ ॥ ,, अग्निरु वै ब्रह्म । श० - ।५।१।१२॥ , अग्निरेव ब्रह्म । श० १०।४।१।५॥ , ( यजु०१७।१४) अयमग्निब्रह्म । श०६।२।१।१५ ॥ , अग्निहं वै ब्रह्मणो वत्सः । जै० उ०२।१३ ॥ १॥ ,, ब्रह्म घमिस्तस्मादाह ब्राह्मणेति । श०१।४।२।२॥ , मुख होतदनयंदू ब्रह्म । श०६।१।१।१०॥ ,, अथ यत्रैतदङ्गाराश्चाकाश्यन्तऽ इव । तर्हि हैष (अग्निः) भवति ब्रह्म । श०२।३।२।१३ ॥ , अयं वाऽ अग्निब्रह्म च क्षत्रं च । श०६।६।३ । १५ ॥ , अमिब्रह्मानिर्यशाश०३।२।२।७॥ ,, ब्रह्म वै यमः । ऐ०७।२३ ॥ , ब्रह्म हि यक्षः। श०५।३।१।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy