SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ [ ब्रह्म ( ३६८) ब्रह्म ब्रह्म यक्षः । श० ३।१।४।१५ ॥ , तस्मादपि (दीक्षितं) राजन्यं वा वैश्यं वा ब्राह्मण इत्येव ध्याद ब्रह्मणो हि जायते यो यज्ञाज्जायते । श०३।२।१।४॥ , ब्रह्म वै वाजपेयः।०१।३।२।४ ॥ ,, अयं वै ब्रह्म यो ऽयं ( वायुः ) पवते । ऐ०८।२८ ॥ ,, प्राणो वै सम्राट् ! परमं ब्रह्म । श. १४।६।१० ॥ ३ ॥ , तद्यद्वै ब्रह्म स प्राणः । जै० उ०१ । ३३ । २॥ प्राणा वै ब्रह्म । तै० ३।२।८।८॥ प्राणो वै ब्रह्म । श०१४।६।१०।२॥ जै० उ०३ ॥ ३८ ॥ २॥ , प्राणा उवै ब्रह्म । श० -४।१।३॥ , प्राणापानौ ब्रह्म । गो० पू०२।१०। (११)। ,, ब्रह्म हि पूवं क्षत्रात् । तां० ११ । १।२॥ , सैषा क्षत्रस्य योनिय ब्रह्म । श० १४।४।२।२३ ॥ , ब्रह्मणः क्षत्रं निम्मितम् । ते २ । = IIEI तद्यत्र वै ब्रह्मणः क्षत्रं वशमेति तद्राष्ट्र समृद्धं तद्वीरवदाहास्मिन् वीरो जायते । ऐ० ८ ॥ .. अभिगन्तव ब्रह्म कर्ता क्षत्रियः । श०४।१।४।१॥ , ब्रह्म वै ब्राह्मणः । तै० ३।४।१४।३॥श०१३ । १।५।३॥ " ब्रह्म हि ब्राह्मणः । श०५।१।५।२॥ ,, ब्रह्मणो. वा एतद्रूपं यहाह्मणः। श० १३ । १।५।२॥ , ब्रह्म हि वसन्तः (ऋतुः)। श०२।१।३।५॥ , ब्रह्म वै रथन्तरम् । ऐ० । १, २॥ तां० ११ । ४।६॥ , विद्युद्धयेव ब्रह्म । श० १४ । ८।७।१॥ , ब्रह्मैव मित्रः। श०४।१।४।१॥ , ब्रह्म हि मित्रः । श०४।१।४।१०॥५। ३।२।४॥ , ब्रह्म वै पर्णः । ते. १।७।१।६॥३।२।१।१॥ , देवानां ब्रह्मवादं घदतां यत् । उपाशृणोः ( हे पर्ण ! त्वम् ) सुश्रवा वै श्रुतोसि । तने मामाविशतु ब्रह्मवर्चसम् । ते० १। २।१।६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy