SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ [ बल ( ३६६ ) बह्म ब्रह्म वाऽ ऋतम् । श० ४ । १ । ४ । १० ॥ मनो ब्रह्म । गो० पू० २ । १० ( ११ ) ॥ मनोवै ष० 19 19 "" 95 35 39 "" सम्राट् ! परमं ब्रह्म । श १४ । ६ । १० । १२ ॥ 'श्रोत्रं वै ब्रह्म श्रोत्रेण हि ब्रह्म शृणोति श्रोत्रे ब्रह्म प्रतिष्ठितम् । ऐ०२ । ४० ॥ ब्रह्म वै गायत्री । ऐ० ४ । ११ ॥ कौ० ३ । ५ ॥ 35 " . ब्रह्म हि गायत्री । ० ११ । ११ । ६ ॥ " ब्रह्म गायत्री । श० ४ । ४ । १ । १८ ॥ ब्रह्मवै प्रणवः । कौ० ११ । ४ ॥ 19 सम्राट् ! परमं ब्रह्म । श० १४ । ६ । 94 " ब्रह्म ह वै प्रणवः । गो० उ०. ३ । ११ ॥ भूरिति वै प्रजापतिः ब्रह्माजनयत । श० २ । १ । ४ ! १२ ॥ 31 ,, स ( प्रजापतिः ) भ्रान्तस्तपानो ब्रह्मैव प्रथममसृजत त्रयीभेव हृदयं वै सम्राट् ! परमं ब्रह्म । श० १४ । ६ । १० । १८ ॥ चक्षुर्ब्रह्म | गो २ । १० ( ११ ) ॥ पू० चक्षवै ब्रह्म । श० १४ । ६ । १० । ८ ॥ श्रोत्र वै 13 "" हुर्ब्रह्मास्य सर्वस्य प्रथमजमिति । श० ६ । १ । १ । १० ॥ ,, ब्रह्म वा ऋक् । कौ० ७ । १० ॥ 5. ब्रह्म वै मन्त्रः । श० ७ । १ । १ । ५ ।। ,, ब्रह्म ( = मन्त्र इति सायणः ) हि देवान् प्रच्यावयति । श० ३ । ३ । 59 १ । ५ ॥ १० । १५ ॥ ४ । १७ ॥ वेदो ब्रह्म । "" ( = वेदा: ) सताक्षरं वै ब्रह्मर्गित्येकाक्षरं यजुरिति द्वे सामेति द्वेऽथ यदतो ऽन्यद् ब्रह्मेव तद्, द्वयक्षरं वै ब्रह्म तदेतत्सर्व विद्याम् | श० ६ । १ । १ । ६ ॥ ततः (प्रजापतिः) ब्रह्मैव प्रथममसृज्यत त्रय्येव विद्या तस्मादा जै ० उ०४ । २५ । ३॥ Jain Education International सप्ताक्षरं ब्रह्म । श० १० । २ । ४ । ६॥ एतद्वे यजुः ( उर्वन्तरिक्षमन्वेमीति ) ब्रह्म रक्षोहा । श० ४ । १ । १ । २० ॥ ब्रह्म वै प्रजापतिः । श० १३ । ६ । २ । ६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy