SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ( ३६५.) बह्म ] बृहस्पतिः शंयुह वै बार्हस्पत्यो ऽअसा यशस्य सस्थां विदांचकार स . देवलोकमपीयाय । तत्तदन्तर्हितमिव मनुष्येभ्य आस । श०१।४।१।२४॥ बृहस्पतिसवः स एष बृहस्पतिसवो, बृहस्पतिरकामयत देवानां पुरोधां (= पौरोहित्यं ) गच्छेयमिति स एतेनायजत स देवानां पुरोधामगच्छत् । तां० १७ । ११ । ४ ॥ बेकुरा तस्यै (वाचे ) जुहुयाद् बेकुरा नामासि । तां०६।७।६॥ अनः असो वा प्रादित्यो प्रश्नः । ते० ३।६।४।१॥ बध्नस्य विष्टरम् ( ऋ० ८ । ६६ । ७) (= द्योः), अदो वै ब्रनस्य विष्ट यत्रासौ ( सूर्यः ) तपति । कौ० १७ ॥ ३ ॥ , स्वर्गो वै लोको बध्नस्य विष्टपम् । ऐ०४।४॥ अध्नस्य विष्टपं चतुर्विंशः (यजु०१४ । २३) संवत्सरो वाव बनस्य विष्ट चतुनिशस्तस्य . चतुर्विशतिरर्धमासाः सप्तऽर्तयो के अहोरात्रे संवत्सर एव अनस्य विष्टपं चतुधि शस्तद्यत्तमाह व्रध्नस्य विष्टपमिति स्वाराज्यं वै बधस्य विष्टप, स्वाराज्यं चतुमिशः । श० ।४।१।२३ ॥ अध्नो रुष: ( यजु० २५। ५) असो वाऽश्रादित्यो बध्नोऽरुषःश०१३ । ब्रह्म ( वागिति) एतदेषां (नानां) ब्रह्मतद्धि सर्वाणि नामानि बिभर्ति। श० १४ । ४।४।१॥ , वाग्बल । गो०पू०२।१० (११)। ., वाग्वै ब्रह्म । ऐ०६।३॥ श०२।१।४।१०॥ १४। ४।। " २३॥ १४।६।१०।५॥ ,, धाग्धि ब्रह्म । ऐ०२।१५ ॥ ४ । २१ ॥ ,, वागिति तब्रह्म । जै० उ०२।।। ६ ॥ ,, सा या सा वाग्नीष तत् । जै० उ०२।१३ ॥ २॥ , ब्रह्म वैगचः परमं व्योम।०३।४।५।५॥ , तस्यै वाचः सत्यमेव ब्रह्म । श०२।१।४।१०॥ , सत्यं ब्रह्म । श० १४ । - । ५।१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy