________________
प्राण
( ३४४) पाणः प्राणा वै सामानि । श०६।१।२। ३२॥
, प्राणो वाव साम्नस्सुवर्णम् । जै० उ० १ । ३६।४॥ ,, प्राणो वै वामदेव्यम् । श०६।१।२॥ ३८ ॥ , प्राणो वै हिङ्कारः । श०४।२।२।११ ॥ प्राणो हि वै हिङ्कारस्तस्मादपिगृह्य नासिके न हिडन्तु शक्नोति । श. १।४।१।२॥ प्राणो वै स्वरः । तां० २४ । ११ । ६॥
प्राणः स्वरः । तां०७ । १ । १०॥ १७ ॥ १२॥२॥ , प्राणाः स्वरसामानः । तां० २४।४।४॥ २५ । १।८॥ , प्राणो वै स्तवः । कौ०८।३ ॥ ,, प्राणा वै स्तोमाः । श० ८।४।१।३॥ .. प्राणो वै वषट्कारः। श०४।२।१।२९॥ , प्राणा वै स्वाहाकुतयः । कौ० १०॥५॥ , प्राणो ऽसौ (धु-) लोकः । श० १४।४।३।११॥
प्राणो भरतः । ऐ० २।२४ ॥ , एष ( अग्निः) उ वाऽ इमाः प्रजाःप्राणो भूत्वा बिभर्ति तस्मा
द्वेवाह भरतवदिति । श०१।५।१।८॥ (-भूतिः) प्राणं वा अनु प्रजाः पशवो भवन्ति । ज० उ०२। ४।७॥ (-प्रभूतिः) प्राणं वा अनु प्रजाः पशवः प्रभवन्ति । जै० उ० २।४।६॥ प्राणा उ ह वाव राजन् मनुष्यस्य सम्भूतिरेवेति । जै० उ०४। ७।४॥
प्राणं वा अनु प्रजाः पशवरसम्भवन्ति । ज० उ०२।४।५॥ , प्राणा वै ब्रह्म । ते० ३।२।८ । ८ ॥ , प्राणा उवै ब्रह्म । श०८।४।१।३॥ , प्राणो वै ब्रह्म । श०१४।६।१०।२॥ जै० उ०।३।३।२॥
प्राणो वै सम्राट् ! परमं ब्रह्म । श. १४ । ६।१०।३॥ " प्राणो वै ब्रह्म पूर्व्यम् ( यजु० ११ । ५.)। श०६।३।१।१७॥ 1, प्राथा वै हत्यः। ऐ०३ । १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org