SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ . M ( ३४३ ) प्राणः] प्राणः प्राणो वा असुः। श०६।६।२।६॥ , प्राणो वाऽ अङ्गिराः । श० ६।५।२।३, ४ ॥ " प्राणा इन्द्रियाणि । तां०२।१४। २॥ २२।४।३॥ ,. (=मुखाद्यवयवाः); स ( सोमः ) अस्य (इन्द्रस्य) विष्वव प्राणेभ्यो दुद्राव मुखा वास्य न दुद्रावाथ सर्वेभ्यो ऽन्येभ्यः प्राणेभ्यो ऽद्रवत् । श० १।६।३।७॥ प्राणो वै समश्चनप्रसारणं यस्मिन्वाऽ अङ्गे प्राणो भवति तत्सं चाश्चति प्रच सारयति । श० ८।१।४।१०॥ , प्राणो वाऽ अर्णवः ( यजु०१३ । ५३॥)। श०७।५।२।२२॥ , अनहि प्राणाः । श०४।३।४।२५ ॥ , अन्न हि प्राणः। श० २।२।१।६॥ , अन्नं प्राणः। कौ०२५ । १३ ॥ , प्राणो वे भक्षः । श० ४।२।१।२९॥ " प्राणो वै सखा भक्षः । श० १।८।१।२३ ॥ प्राण एष स पुरि शेते सं पुरि शेत इति पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते । गो० पू०१।३६॥ प्राणो वे पतङ्गा ( ऋ०१०।१७७।१॥)। कौ०८॥४॥ उ०३।३५ । २॥३।३६ । २॥ , प्राणां वै प्रतिरवाः ( यजु०३८ । १५) प्राणान्हीद सर्व प्रति रतम् । श० १४।२।२।३४॥ , (प्रजापतिः) प्राणमुद्गीथम् ( अकरोत्)। जै० उ०१।१३॥५॥ एष वशी दीप्तान उद्गीथो यत्प्राणः । जै० उ० २।४।१॥ , प्राणो वै यज्ञस्योद्राता। श०१४।६।१।। , प्राण उदाता । कौ० १७॥ ७॥ गो० उ०५॥४॥ ते य एवेमे मुख्याः प्राणा एत एवोद्रातारचोपगातारश्च । जै. उ०१ । २२ ॥ ५॥ प्राणः सामवेदः । श०१४।४।३।१२॥ , स यः प्राणस्तत्साम । जै० उ०१।२५ । १०॥ , तस्मात्प्राण एव साम । जै० उ०३।१।१८॥ , प्राणो वै साम गणे हीमानि सर्वाणि भूतानि सम्यश्चि । श० १४।८।१४ । ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy