SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ १८ । ६ । २६ ॥ ( ३४५ ) प्राणः प्राणो बृहत् । तां० ७ । ६ । १४, १७ ॥ एष ( प्राणः) उ एव बृहस्पतिः । श० एव ( प्राणः ) उऽ पत्र ब्रह्मणस्पतिः । वाग्वै ब्रह्म तस्या एव पतिस्तस्मादु ह ब्रह्मणस्पतिः । श० १४ । ४ । १ । २३ ॥ १४ । ४ । १ । २२ ॥ प्राणो वै वाचस्पतिः । श० ४ । १ । १ । ६ ॥ 91. 39 " " ," "" " " :9 " 3+ 39 " " :9 "3 99 99 " 99 प्राणो वाचस्पतिः ( यजु० ११ । ७ ) । श० ६ । ३ । १ । १६ ॥ वाग्वा इदं कर्म प्राणो वाचस्पतिः ( यजु० ३० । १) । श० ६ | ३ । १ । १६ ॥ नमो वाचे प्राणपत्न्यै स्वाहा । प० २ । ६ ॥ वाफ़ च वै प्राणश्च मिथुनम् । श० १ । ४ । १।२ ॥ तस्मात्सर्वे प्राणा वाचि प्रतिष्ठिताः । श० १२ । ८ । २ । २५ ॥ तस्याः ( वाचः ) उ प्राण एव रसः । जै० उ० १ । १ । ७ ॥ या प्राणेष्वापो भवन्ति तावद्वाचा वदति । श० ५।३। ५ । १६ ।। प्राणा वा आपः । तै०३ |२| ५ | २ ॥ तां० ६ । ९ ॥ ४ ॥ साह वागुवाच । ( हे प्राण ! ) या अहं वसिष्ठास्मि त्वं तद्वसिष्ठो ऽसीति । श० १४ । ९ । २ । १४ ॥ तयोः (सदसतोः ) यत् सत् तत्साम तन्मनस्स प्राणः । जै० ५० १ । ५३ । २ ॥ अर्द्धभाग्वै ममः प्राणानाम् । ब० १ | ५ | मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठिताः । श० ६४ । ३ । २ । ३ ॥ मनसि वै सर्वे प्राणाः प्रतिष्ठिताः । श०७ | ५ | २६॥ प्राणदेवत्यो वै ब्रह्मा । प० २ । ६ ॥ प्राणा से भुजः । श० ७ । ५ । १ । २१ ॥ प्राणा वा ऋतुयाजाः । ऐ० २ । २६ ॥ कौ० १३ | ६ ॥ गो० उ० ३।७ ॥ प्राणो वै धाय्या । कौ० १५ ॥ ४ ॥ प्राणो धाय्या । जै० उ० ३ । ४ । ३ ॥ प्राण: ] „ " दिशो वे प्रायाः । जै० उ० ४ । २२ । ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy