________________
[प्राणः
( ३४२) प्राणः प्राणा वै दश वीराः ( यजु. १६ । ४८॥) । श० १२।।
१।२२ ॥ , प्राणो वै दिवः । श०६।७।४।३॥ , प्राणा वै प्रहा: । श०४।२१४।१३॥ ४।५।९।३॥ . ",, प्राणो वै ज्योतिः ( यजु० १४ । १७)। श० ८।३।२।१४॥ ,, प्राणो वै विश्वज्योतिः (इष्टका)। श० ७।४।२।२८॥८॥
३।२।४॥ ८ । ७।१।२२ ॥ , प्राणो व हिरण्यम् । श०७।५।२८॥ , प्राणो वै रुक ( यजु०१३ । ३९) प्राणेन हि रोचते । श०७ ।
५।२।१२॥ , प्राणो वाव कः । जै० उ०४।२३।४॥ , प्राणो हि प्रजापतिः । श०४।५।५।१३॥ ,, प्राणा उ प्रजापतिः । श०८।४।१।४॥
प्राणः प्रजापतिः। श०६।३।१।९॥ " तस्मादु प्रजापतिः प्राणः । श०७।५।१।२१ ॥ " भथ यस्स प्राण आसीत्स प्रजापतिरभवत् । जै० उ०२।२।६॥
अथ य एतदन्तरेण प्राणः संचरति स एव सप्तदशः प्रजापतिः। श०१०।४।१।१७॥
प्राजापत्यः प्राणः। तै०३।३।७।२॥ , प्राणों के कर्मः प्राणो हीमाः सर्वाः प्रजाः करोति । श० ७ ।
प्राणो हि वै क्षत्रं प्रायते हैनं प्राण क्षणितोः । श० १४ । ।
१४।४॥ , प्राणो वै तनूनपात् स हि तन्वं पाति । ऐ०२॥४॥ , प्राणो वै गोपारास हीदं सर्वमनिपद्यमानो गोंपायति । जै०
उ० ३। ३७ ॥२॥ ,, प्राणो वै पिता। ऐ० २।३८ ॥ , प्राणो वै नृषद् ( यजु० १२॥ १४॥ १७ । १२॥)। श०६ । ७ ।
३।११।९।२।१८॥ , तस्या एतस्यै वाचा प्राणा एवाऽसुः। जै० उ०१।४।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org