SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ( ३४९ ) प्राणः प्राणः सर्वे ह वाऽ एते स्वपतो ऽपक्रामन्ति प्राण एव न । श० ३ | श २ । २३ ॥ तदाहुः को ऽस्वप्तुमर्हति यद्वाव प्राणो जागार तदेव जागरितमिति । तां० १० ॥ ४॥४॥ 19 प्राणो वै स्वयमातृष्णा ( इष्टका ) प्राणो ह्येवैतत्स्वयमात्मन आतॄन्ते । श० ७ । ४ । २ । २ ॥ " प्राणो वै स्वयमातृष्णा ( इष्टका ) । श० ८ । ७ । २ । ११ ॥ प्राणा वै स्वाशिरः | तां० १४ । ११ ॥ ९ ॥ प्राणा वै वामम् । श० ७ । ४ । २ ३५. ।। प्राणो वा अस्य ( यजमानस्य ) सा रम्या तनूः । श० ७ । ४ । १ । १६ ॥ प्राणो वै युवा सुवासाः ( ऋ० ३ । ८ । ४ ) । ऐ० २१२ ॥ यो ऽयमनिरुक्तः प्राणः स सुरूपकृत्नुः । कौ० १६ ॥ ४ ॥ प्राणो वै सुसन्दृक् । तै० ०१ । ६ । ६ । ६ ॥ प्राणो वै सुशर्मा सुप्रतिष्ठानः । श० ४ । ४ । १ । १४ ॥ प्राणो वै सूददोहाः । श० ७ । १ । १ । २६ ॥ प्राणः सूददोहाः । श० ७ । १ । १ ,, "2 ," 99 39 19 " "" 35 30 33 "3 "" " " 10 .. "" 33 १५ ।। ७ । ३ । १ । ४५ ॥ प्राणः स्रुवः । श० । ६ । ३ । १ । ८ ।। प्राणो वै स्रुषः । तै० ३ । ३ । १ । ५ ॥ I प्राण एव स्रुवः सो ऽयं प्राणः सर्वाण्यङ्गान्यनुत्रञ्चरति । तस्मादु स्रुवः सर्वा अनु स्रुचः सञ्चरति । श० १ । ३ ।२।३॥ प्राणाः शिक्यं प्राणैर्ह्ययमात्मा शक्नोति स्थातुं यच्छक्नोति तस्माच्छिक्यम् । श० ६ । ७ । १ । २० ॥ प्राणा वै शाकलाः । श० १४ । २ । २ । ३१ ॥ शणाः शाकलाः । श० १४ । २ । २ । ५१ ।। प्राणाः शिल्पानि । कौ० २५ | १२, १३ ॥ प्राणो वै मधु (यजु० ३७ । १३ ) | श० १४ । १ । ३ । ३० ॥ प्राणो वैरं प्राणे हीमानि सर्वाणि भूतानि रतानि । श० १४ । ८ । १३ । ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy