SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 1 प्राणः ( ३४० ) प्रायः वालमात्रा उ हमें प्राणा असंभिन्नास्तद्यद सभिन्नास्तस्माद्वाल खिल्याः । कौ० ३० ॥ ८ ॥ प्राणो वाऽ ऋक् प्राणेन ह्यर्चति । श० ७ । ५ । २ । १२ ॥ "" 91 "1 21 "3 و" 99 " " >> " ** " "1 99 99 33 39 99 99 35 97 " प्राण एव यजुः । श० १० । ३ । ५॥४॥ प्राणो वै यजुः प्राणे ही मानि सर्वाणि भूतानि युज्यन्ते । श० १४ | ८ | १४ |२॥ प्राणा वै गयाः । श०१४ | ८ | १६ | ७ ॥ प्राणा वै प्राणा रश्मयः । तै० ३ । २ । ५ । २ ॥ सुरभयः । तैं • ०३।६।७।५ ॥ प्राणो वै वयः (ऋ० ३ । २९ । ८ ) ऐ० १ । २८ ॥ प्राणापानौ वा अक्षरपङ्कयः । कौ० १६ | ८ ॥ प्राणो वै हिंत प्राणां हि सर्वेभ्यो भूतभ्यो हितः । श० ६ । १ २ । १४ ॥ प्राणो व होता । ऐ० ६ । ८, १४ ॥ गो० उ० ५ । १४ ॥ अथ वे हविष्यङ्गिः प्राण एव । कौ० १३ । २ ॥ प्राणा एव सप्तमी चितिः । श० ८ । ७ । ४ । २१ ॥ प्राया सत्यम् । श० १४ । ५ । १ । २३ ॥ प्राणो महाव्रतम् | श० १० | १ | २ | ३ ॥ प्राणा 'वै महिषाः ( यजु० १२ । २० ) । श० ६ । ७ । ४ । ५ ॥ प्राण एव महान् । श० १० । ४ । १ । २३ ।। प्राणा एव महः । गो० पू० ५ । १५ ।। प्राणो महः । श० १२ । ३ । ४ । १० ॥ प्राणो वै संवत्सरः । तां० ५ । १० । ३॥ प्राणा वै सजाताः प्राणैर्हि सह जायते । श० १ । ६ । १ । १५ ॥ प्राणा वै सीताः । श० ७ । २ । ३ । ३ ॥ प्राणो वै सिन्धुश्छन्दः ( यजु० १५ । ४ ) । श० ८ | ५ |२| ४ ॥ एष ( यो ऽयं दक्षिणे ऽक्षन्पुरुषो मृत्युनामा सः) उ एव प्राणः । एष हीमाः सर्वाः प्रजाः प्रणयति तस्यैते प्राणाः स्वाः स यदा स्वपित्यथैनमेते प्राणाः स्वा अपियन्ति तस्मात्स्वाप्ययः स्वाप्ययो वैत स्वप्न इत्याचक्षते परोऽक्षम् । श० १० | ५ | २ । ६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy