SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ( ३३६ ) प्राणः] पाण: प्राणा वै वसवः। प्राणा हीदं सर्व वखाददते । जै० उ०४। , प्राणो वै मित्रः (यजु० ११ । ५३ ॥ १४ ॥२४)। श०.६ । ५ ।। ५॥८।४।२।६॥ १२।३।२।१२॥ , प्राणो धै हरिः स हि हरति । कौ १७ । १॥ , प्राणा साध्या देवाः ( यजु०३१ ।१६) तऽ एतं (प्रजापति) अग्रऽ एवमसाधयम् । श०१०।२।२।३॥ प्राणा वै देवा द्रविणोदा ( यजु० १२ । २॥)। श०६। ७ २३॥ , प्राणा वै देवा धिण्यास्ते हि सर्वा धिय इष्णन्ति । श०.७ १।१।२४॥ , प्रणा धियः । श०६।३।१ । १३॥ . " प्राणा चै देवा धयोनाधाः (यजु. १४ । ७॥) प्राणहीर्द सर्वे षयुनं नशम् । श० ८।२१२१८॥ , प्राणा वै देवा अपाव्याः ।०३।८।१७।५॥ तस्मात्प्राणा देवाः । श०७J५।१।२१ ॥ , प्राणा देवाः । श०६।३।१।१५॥ प्राणा वै विश्वे देवाः ( यजु० ३८ । १५)। श० १४ । २। २॥ ३७॥ , प्राणा वा ऋषयः ( यजु०१५ । १०॥)। ऐ० २१ २७॥ श०. ६।१।१।१॥८।६।१।५।१४।५।२॥५॥ " प्राणा उ वा ऋषयः ।श०८।४।१।५ ॥ " प्राणा ऋषयः। २०७।२।३।५॥ , प्राणो वे वसिष्ठ ऋषिः ( यजु० १३ । ५४ )। श०८।१ , तदन्नं वै विश्वम्प्राणो मित्रम् । जे० उ०३।३।६॥ , प्राणा वालविल्या:। कौ० ३०१८॥ऐ०६।२६॥ ,, प्राणा वै वालखिल्याः । ऐ० ६ । २८ ॥ गो० उ०६ - ॥ , यदि वालखिल्या(ऋचः) प्राणानस्यांतरियातू । ए०५।१५॥ वा मात्रादु हेमे प्राणा अप्तम्भिन्नास्ते यद्वालमात्रादसम्भिन्नास्तस्माद्वालखिल्या श.८।३।४।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy