SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ [ पूस्ताव: ( ३३४ ) प्रवर्ग्यः शिर एतद्यशस्य यत्प्रवयैः । श० ६ । २ । १ । २२ ॥ शिरो ६ वा एतद्यज्ञस्य यत्प्रवग्यैः । गो० उ० २ । ६ ॥ सम्राट् प्रवर्ग्यः । श० १४ । १ । ३ । १२ ॥ ('धर्मः' शब्दमपि पश्यत ) 37 "" प्रवह्निका: ( ऋचः ) प्रवह्निकाभिर्वै देवा असुरान्प्रवहयानानत्यायन् । ऐ० ६ । ३३ ॥ तद्यथाभिर्ह वै देवा असुराणां रसान् प्रववृहुस्तस्मात्प्रवह्निकाः । तत्प्रवह्निकानां प्रवह्नकात्वम् । गो० उ० ६ । १३ ॥ प्र वा वाजाः ऋतव एव प्र वो वाजाः । गो० पू०५ | २३ ॥ प्रष्टिवाही प्रष्टिवाही वै देवरथः । तै० १ | ३ | ३ | ४ || १ | ७।६।१ ॥ प्रस्तरः अयं वै स्तुपः (= ऊर्ध्वबद्ध केशसंघातात्मक इति सायणः ) 19 99 " " "" प्रस्ताव : मुखं हि साम्नः प्रस्तावः । तां० १२ । १० । ७ ॥ 92 99 "9 " :9 9: "" " " प्रस्तरः । श० १।३।३।७, १२ ॥। १ । ३ । ४ । १० ॥ यशो वै प्रस्तरः । श० ३ । ४ । ३ । १६ ॥ यजमानो वै प्रस्तरः । ऐ० २ । ३ ॥ श ० १ । ८ । १ । ४४ ॥ १ । ८ । ३ । ११, १४, १६ ॥ तै० ३ । ३ । ६ । ७, ८ ॥ ३ । ३ । हा २, ३ ॥ तां० ६ । ७ । १७ ॥ क्षत्रं वै प्रस्तरः । श० १ । ३ । ४ । १० ॥ अग्निर्वायुरसावादित्य एष प्रस्तावः । जै० उ० १ । १६ । २ ॥ अर्धोदितः ( आदित्यः ) प्रस्तावः । जै० उ० १ । १२ । ४ ॥ अग्निः प्रस्तावः । जै० उ० । ३३ । ५ ॥ ग्रीष्मः प्रस्तावः । ष० ३ । १ ॥ (प्रजापतिः) ग्रीष्म प्रस्तावम् (अकरोत् ) । जै० उ० १ । १२ । ७॥ भर्द्धमासाः प्रस्तावः । ५० ३ । १ ॥ ( प्रजापतिः ) जीमूतान् प्रस्तावम् ( अकरोत् ) । जै० उ० १ । १३ । १ ॥ त्वक् प्रस्तावः । जै० उ० १ । ३६ । ६ ॥ ( चक्षुषः ) कृष्णं प्रस्तावः । जै० उ० १ । ३४ । १ ॥ मण्डलम्प्रस्तावः । जै० उ० १ । ३३ । ९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy