SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ( ३३५ ) पूस्ताव: अनिरुक्तो वै प्रस्तावः । जै० उ० १ । ३५ । ३ ॥ ( प्रजापतिः ) ऋचः प्रस्तावम् ( अकरोत् ) । जै० उ० १। १३ । ३ ॥ ( प्रजापतिः ) वाचं प्रस्तावम् ( अकरोत् ) । जै० उ० १ । १३ । ५ ॥ ( प्रजापतिः) प्रस्तावम्मनुष्येभ्यः ( प्रायच्छत् ) । जै० उ० १ । ११ । ६ ॥ यह दिक्षणायां दिशि तत्सर्वं प्रस्तावनाप्नोति । जै० उ० १ । ३१ ॥ ४ ॥ प्रस्तोता अपानः प्रस्तोता । कौ० १७ । ७ ॥ गो० उ० ५।४ ॥ प्रहादः प्रहादो वै कायाधवः । विरोचनं खं पुत्रमुदास्यत् । स प्रदरो ऽभवत् । तै० १ । ५ । १० । ७ ॥ प्रहादो ह वै कायाधवो विरोचनं खं पुत्रमपन्यधत्त । नेदेनं देवा अहनन्निति । तै० १ । ५ । ९ । १ ॥ I पाची दिक् प्राचीमेव दिशम् । अग्निना प्राजानन् । श० ३ । २ । ३ । १६ ॥ स (अग्नि) प्राचीं दिशं प्राजानात् । कौ० ७ । ६ ॥ 99 99 "" 3+ " "" 99 " "" " " 33 .. 19 " 33 प्राची दिक् ] प्राची हि दिगग्नेः । श० ६ | ३ | ३ |२॥ प्राची दिक । अग्निर्देवता । तै० ३ । ११ । ५ । १ ॥ अग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भयः स्वाहा । श० ५। २ । ४ । ५ ॥ यत्पुरस्ताद्वासीन्द्रो राजा भूतो वासि । जै० उ० ३ । २१ । २ ॥ (हे देवा ! यूयं ) मयैव ( पथ्यया) प्राचीं दिशं प्रजानाथ । ऐ० १ । ७ ॥ यत्पध्यां (=अदितिं) यजति तस्मादसौ (आदित्य) पुर उदेति पश्चाऽस्तमेति पथ्यां ह्येषो ऽनुसंचरति । ऐ० १ । ७ ॥ प्राचोमावर्त्तयति । देवलोकमेव तेन जयति । तै०२ । १ । ८ । १ । ३ । २ । १ । ३ ॥ पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानभ्युपावृत्तास्तस्मात्तेभ्यः प्राङ् तिष्ठन्जुहोति । श० २ । ६ । १ । ११ ॥ प्राची हि देवानां दिक । श० १ । २ । ५ । १७ ॥ देवानां वा एषा दिग्यत्प्राची । ष० ३ ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy