SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ( ३३३ ) प्रवर्यः] प्रयाजा: प्रयाजा प्राञ्चो हूयन्ते तद्धि प्राणरूपम् । श० ११ ।२। ७। २७॥ " य इमे शीर्षन्प्राणास्ते प्रयाजाः। ऐ०१ । १७॥ , प्राणा वै प्रयाजाः। ऐ०१ । ११ । फौ०७ । १ ॥ १।३॥ श०११ । २।७।२७॥ ,, रेतासिच्यं वै प्रयाजाः । कौ० १० । ३॥ " पशवो वै प्रयाजाः। कौ० ३।४॥ प्रयाजानुयाजा: प्राणा वै प्रयाजानुयाजाः। श०१४ [२।२।५१ ॥ ऋतवो वै प्रयाजानुयाजाः। कौ०१।४॥ प्रयाजानुयाजा वै देवा आज्यपा: । श०१।४।२।१७॥ १।७।३।११ ॥ प्रवतः शश्वतीरपः संवत्सरो वै प्रवतः शश्वतीरपः । तां०४।७। ६ ॥ प्रवर्यः अथ यत् प्रावृज्यत तस्मात्प्रवर्ग्यः । श०१४।१।१।१०॥ , तं न सर्वस्माऽ इव प्रवृज्यातू । सर्व वै प्रवर्यः ।. श०१४ । २।२।४६ ॥ , सस्य ( मखस्य-विष्णोः ) धनुरालिर्धा पतित्वा शिरो छिनत्स प्रवर्यो ऽभवत् । तां०७ ॥ ५॥ ६ ॥ इमे वै लोकाः प्रवर्ग्यः । श० १४ । ३।२।२३॥ अनिर्वायुरादित्यस्तदेते प्रवाः । ।०९।२।१ । २१ ॥ " एता बै देवताः प्रवर्ग्यः । अग्निर्वायुरादित्यः । श० १४ । ३ । २।२४॥ एष (आदित्यः) उ प्रवर्ग्यः । श०१४।१।१।२७ ॥ आदित्यः प्रवर्यः। श० १०।२।५।४॥ अथ यत्प्रवर्येण यजन्ते । आदित्यमेव देवतां यजन्ते । श० १२। १।३।५॥ एष (वायु:) उ प्रवर्यः । श०१४।२।१।६॥ संवत्सरो वै प्रवर्ग्यः । श० १४ । ३ । २ । २२ ॥ अग्निहोत्रं वै प्रवर्ग्यः ।। श० १४ । ३ । २।२६ ॥ यजमानो वै प्रवर्यः । शं०१४।३।२।२५ ॥ शिरः प्रवर्यः । श०३।४।४।१॥ १४ । ३।१।५॥१४ । ३।१।१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy