SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ प्रयाजाः ( ३३२ ) प्रथमा चितिः यैवेयं प्रतिष्ठा यश्चायमवाङ प्राणस्तत्प्रथमा चितिः। श० ।७।४।१६।। प्रदरः प्रहादो वै कायाधवः । विरोचनं खं पुत्रमुदास्यत् । स प्रदरो ऽभवत् । तस्मात्प्रदरादुदकं ना ऽऽचामेत् । तै०१।५ । १० । ७॥ प्रदाता इन्द्रो वै प्रदाता स एवास्मै यज्ञं प्रयच्छति । कौ०४।२॥ प्रदाव्यः एष ह वा अग्निर्वैश्वानरो यत्प्रदाव्यः । गो० उ०४।॥ प्रपोथाः (सोमस्य हियमाणस्य) यत्प्राग्रोथत्ते प्रमोथा: । तां० ८। ४।१॥ प्रभूतिः (=प्राणः) प्राणं वा अनु प्रजा पशवः प्रभवन्ति । जै० उ०३। प्रमंहिष्ठीयम् ( साम)प्रमा७हिष्ठीयेन वाइन्द्रो वृत्राय वज्रं प्रावर्त्तयत्तमस्त. गुत । तां० १२।६।६॥ प्रमा ( यजु० १४ । १८ ) अन्तरिक्षलोको वै प्रमान्तरितलोको यस्मा लोकात्प्रमित इव । श० ८।३।३५ ॥ प्रमायुकः एष ह वै प्रमायुको यो ऽन्धो वा बधिरो वा। श० १२।२। २।४ ॥ गो० पू० ४ । २०॥ प्रम्लोचन्ती (यजु० १५ । १७) ( आदित्यस्य) प्रम्लोचन्ती चानुम्लो चन्ती चाप्सरसाविति दिक् चोपदिशा चेति ह स्माहमाहि. स्थिरहोरात्रे तु ते, ते हि प्रच म्लोचतो ऽनु च म्लोचतः । श० ८।६।१ । १८॥ प्रयाजाः ततो देवाः । अर्चन्तः श्राम्यन्तश्चेरुस्तऽ एतान्प्रयाजान् दहशु स्तैरयजन्त तैर्ऋतून्त्संवत्सरं प्राजयन्नृतुभ्यः संवत्सरात्सपनानन्तरायस्तस्मात्प्रजयाः, प्रजया ह वै नामैतद्यत्प्रयाजा इति । श०१।५।३।३॥ , ते ( प्रयाजा) वाऽ प्राज्यहविषो भवन्ति । श० १।५ ३।४॥ " ऋतवो ह वै प्रयाजाः । तस्मात्पश्च (प्रयाजा) भवन्ति पञ्च घृतवः। ०१।५।३।१॥ , ऋतवो हि प्रयाजाः । श०१।३।२।८॥ , ऋतवो वै प्रयाजा कौ०३४॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy