SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ( ३३१ ) प्रथमा चितिः ] पश्चात् ( आगच्छन् ) । जै० उ० २ । ७ । २ ॥ पूतीची दिक् तस्मादु ह न प्रतीचीन शिराः शयीत । नेद्देवानभिप्रसार्य शयाऽ इति । श० ३ । १ । १ । ७ ॥ वारणं (शङ्कं ) पश्चादत्रं मे वारयाताऽ इति । श० १३ । ८।४।१ ॥ प्रतीच्येव महः । गो० पू० ५ | १५ ॥ तस्माद्धेदं प्रत्यश्चि दीर्घारण्यानि भवन्ति । ऐ० ३ | ४४ ॥ गो० उ० ४ । १० ॥ तस्मादेतस्यां प्रतीच्यां दिशि ये के च नीच्यानां राजानो ये sपाच्यानां स्वाराज्यायैव ते ऽभिषिच्यन्ते स्वराडित्येनानभिषिक्तानाचक्षते । ऐ० ८ । १४ ॥ प्रतीचीनेडमू (खाम) पराचीभिर्वा अन्याभिरिडाभीरेतो दधदेत्यथैतत्प्रतीचीनेडङ्काशीतं प्रजात्यै । तां० १५ । ५ । १६॥ प्रतूर्तम् ( यजु० ११ । १२ ) यद्वै क्षिप्रं तत्तूर्तमथ यत्क्षिप्रात्क्षेपीयस्त प्रतूर्तम् । श० ६ । ३।२।२॥ प्रतूर्तिरष्टादश: ( यजु०९४ । २ । ३) संवत्सरो वाव प्रतूर्तिरष्टादशस्तस्य द्वादश मासाः पञ्चतवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यतमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति । श० ८ । ४ । १ । १३ ॥ " " 39 "" प्रतून् (यजु० ११ । १५ ) ( =त्वरमाण:) प्रतूर्वनेद्यवक्रामन्नशस्तीरिति पाप्मा वा प्रशस्तिस्त्वरमाण एह्यवक्रामन् पाप्मानमित्येत् । श० ६ । ३ । २ । ७ ॥ प्रत्नम् (यजु० ११ । ४८ ) ( = सनातनम् ) अयं वो गर्भ ऋत्वियः प्रत्नं सवस्थमासददित्ययं वो गर्भ ऋतव्यः सनातनं सधस्थमासददित्येतत् । श० ६ । ४ । ४ । १७ ॥ प्रत्यक्षम् प्रत्यक्षं वै तद्यत्पश्यति । श० ६ । २ । १ । ६ ॥ प्रत्याश्रावणम् अथ यत्प्रत्याश्रावयति यशऽ एवैतदुपावर्त्तते ऽस्तु तथेति । श० १।५।२।७ ॥ प्रत्याश्रावितम् अपानः प्रत्याश्रावितम् । तै० २ । १ । ५ । ६ ॥ प्रथमा चितिः अयमेव (भू-) लोकः प्रथमा चितिः । श०८ । ७ । ४ । १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy